पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्योद्वेवावह्निमध्येसमागताः ॥ १२॥ ऊचुस्तेमधुरंवाक्यंत्वन्मतनिष्फलप्रदम् ॥ अजश्छागःस्मृतोर्वेदैस्तेनयष्टव्यमन्तरम् ॥ १३॥ श्रुत्वतिवचनंतेषांविस्मितामुनयोऽभवन् । एतस्मिन्नेतरेतत्रपितृयोनिरमावसुः ॥१४॥ विमानंपरमारुह्यमुनीन्द्रोवाचनिर्भयः॥ छागमेधे नयष्टव्यंसुराणांतृप्तिहेतवे॥१५॥इतिश्रुत्वावचस्तस्यतथाकृत्वशिवंययुःlतस्मात्त्वंचमयासार्द्धयज्ञकुरुमहामते॥१६॥इतिश्रुत्वावचोषोरंली | लाधरउदारधीः॥ मोहनंग्राहधर्मात्मायज्ञस्त्रेतायुगेऽभवत् ॥ १७॥ रजोगुणमयोलोकत्रेतायांसंबभूवह। हिंसासत्ययुगेनासीद्धर्मस्तत्रच तुष्पदः ॥ १८॥ हव्येनतर्पितादेवानमांसैरक्तसंभवैः॥ इतिश्रुत्वाक्षत्रसिंहस्त्यक्त्वाछागंभयातुरम् ॥ १९॥ फलावैःकारयामासतदंपूर्ण हुतीर्तृप। एतस्मिन्नन्तरेदेवीतामसीक्रोधमूर्छिता ॥२०॥ नगरंदाहयामासनरनारीसमन्वितम् ॥ महामायाप्रभावेनशंभुदत्तशिवप्रियः ॥ २१ ॥ सभूत्वाचमहोन्मादीत्यक्त्वादेहंदिवंययौ ॥ तदालीलाधरोविोदशपुत्रोपजीविकः ॥ २२ ॥ बालानध्यापयामासग्रामेपद्मपरेशा भे ॥ क्षत्रसिंहस्तुनृपतिर्मोहनान्तिकमाययौ ॥२३॥प्रसादंकारयामासदेवमातुरनुग्रहम् ॥ ॥ मोहनउवाच ॥ ॥ बीजमन्त्रजपाहा ब्राह्मशक्तिमवाप्तवान् ॥ २४ ॥ तदंबायैनमस्तुभ्यंमहावीरायैनमोनमः॥ जावासप्तशुतींविष्णुर्वैष्णवशिक्तिमाप्तवान् ॥ २५ ॥ तदैवायैन मस्तुभ्यंमहालक्ष्यैनमोनमः ॥ प्रणास्तनयायस्यास्तुरीयपुरुषयिा॥२६॥ तूबायैनमस्तुभ्यंप्रणवायैनमोनमः ॥ यादृश्यामदंजातं यावैपाल्यतेजगत् ॥ २७॥ यस्यादेस्थितंविधंतटुंबायैनमोनमः॥ शचीसिद्धिस्तथामृत्यूभागीर्वाणसैनिकाः॥२८॥ स्वाहाचान तीराििद्धर्भक्तिस्त्वदुद्रा ॥ लोकपालप्रियात्वहिलोकमातर्नमोनमः॥२९तृष्णातृप्तीरतिीतिहिंसाक्षांतिर्मतिर्गत!निंदास्तुतिस्त; थष्यांचलनात्वंहिनमोनमः ॥३०॥ इत्यष्टकप्रभावेनक्षत्रसिंहोमहीपातः ॥३१॥शिवलोकंगतसाधुवैतालोयमवाप्तवान् । तस्मात्संविक्रम दित्यभजदुर्गासनातनीम् ॥३२॥ शिवाज्ञयात्वहंप्राप्तस्त्वत्समीपेमहीपते ॥ प्रश्रोत्तरेणभूपालमयात्वंसंपरीक्षितः ॥३३॥ भुजयोस्ते | स्थितिमॅस्याजहिसर्वरिपून्भुवि। दस्युनष्टापुरीःसर्वाक्षेत्राणिविविधानिच ॥३४॥३शास्रमानेनसंस्थाप्यसमयंकुरुभोनृप तीर्थानिपुनरुद्धारयिष्यति॥३५॥सहिमत्स्थापितंसंवद्विपरीतंकरिष्यति॥विक्रमाल्यानकालोऽयंपुनर्धर्मकरोति॥ि३६॥द्वादशाब्दातंवर्षे ५१