पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • |माराधयामासुर्विद्यार्थेसर्वरुपिणम्। वर्षांतेचमहादेवोविद्यांसंजीवनींददौ ॥१४॥तेप्राप्यवनमागत्यपरीक्षार्थसमुद्यतः ॥मृतव्याघ्रास्थिान

श्रेष्ठमंत्रपूतांबुचाक्षिपत् ॥ १५ ॥ तेनमंत्रप्रभावेणपंजरत्वमुपागतम् ॥ तस्योपय विरतेनमंत्रेणचाभवत् । विषयीचक्षिपचैवतस्योपरिजलंशुभम्॥ १७ ॥ तेनमंत्रप्रभावेणत्वक्प्राणत्वमुपागतम् ॥ सुव्याघ्रचर्स ज्ञात्वानास्तिकस्तुगलंदौ॥१८॥ मैत्रेणोधितोव्याघ्रस्तांश्चत्रिानखादयत् ॥ ॥ सूतउवाच॥ ॥ इत्युक्त्वासतुवैतालोराजान मिदमब्रवीत् ॥ १९॥ राजन्मूहिकस्तेषांश्रुत्वाराजाब्रवीदिदम् ॥ बोधितोयेनसव्याघ्रःसमूर्खस्त्वधिकोमतः ॥२० ॥ इतिश्रुत्वाद्विज। |श्रेोंवैतालपुनरब्रवीत् ॥ २१ ॥इति श्रीभविष्यमहापुराणेतिसर्गपर्वोणचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेकविंशत्तमोऽ {ध्यायः ॥ २१ ॥ छ ॥ वैतालउवाच ॥ ॥ राजन्विल्खवतीग्रामेगंगायामुनमध्यगे ॥ अहंपूर्वभवेचासीत्क्षत्रसिंहोमहीपतिः ॥ १ ॥ तस्यामेवद्विप्रोवेदवेदांगपारगः ॥ शंभुदत्तशतिख्यातोरुभक्तिपरायणः ॥ २ ॥ उभयतनौतस्यसर्वविद्याविशारदौ।। विष्णुभक्तःस्मृतोज्येष्ठोनामालीलाधरोली ॥ ३ ॥ शाक्तोऽभवत्तदनुजोमोहनोनामविश्रुतः ॥ कदाचित्क्षत्रसिंहस्तुयज्ञार्थीयज्ञहे| तवे ॥ ४ ॥ शंभुदत्तंसमाहूयससुतंधर्मकोविदम् ॥ स्वयंचकारयामासच्छागमेधंसुप्रियम् ॥ ५ ॥ शंभुदत्तस्तुवृद्धात्माशिवभक्तिः परायणः ॥ चतुश्चक्रांश्चसंस्थाप्यकलशंकार्यसिद्विदम् ॥ ६ ॥ हव्यैःसुसंस्कृतैरम्यैश्चकारहवनंमुदा ॥ छागमाहूयविधिवत्पूजयामास १ भूपतिः ॥ ७ ॥ लीलाधरस्तुतंदृष्टाछागंमरणमुन्मुखम् ॥ दयालुवैष्णवोधीमानब्रवीद्वचनंरुषा ॥ ८ ॥ दारुणंनरकंयोग्यमनयाजीवहिंस या। सर्वशोभगवान्विष्णुर्हायज्ञेनदुष्यति ॥९॥इति श्रुत्वावचस्तस्यज्येष्ठवंधेश्चमोहनः॥ मृदुपूजहासोचैर्वचनंप्राहनमधी॥१०॥ पुरासत्ययुगेभ्रातब्राह्मणायज्ञतत्पराः ॥ अजेनैवहियष्टव्यमितिज्ञात्वापरंश्रुतिः ॥११॥तिलाधिकमजंमत्वाहयेतेतुमनोद्धुः॥ तदाशक्रा