पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्यसेनायापतयेद्दौ ॥१५॥ वलभद्रस्यसापत्नीबभूववरवर्णिनी। एकदानृपतिस्ताँवैदृष्टाकामावरूथिनीम् ॥१६॥मोहितकामबाणेन | मूच्छितःपतितोभुवि ॥ तदासेनापतिस्तूर्णनृपमुत्थाप्यसत्वरम् ॥ १७॥ शिविकांचैवसंस्थाप्यसभायांचसमैरयत् ॥ तदाप्रबुद्धोतृपतिः |प्राहसेनापतिमुदा ॥ १८॥ कस्येयंसुंदरीभाय्र्याकुतोजातामहोत्तमा। बलभद्रस्तुतच्छुत्वानृपतिंप्राहनम्रधीः ॥१९॥ ममेयंसुंदरीनारीर त्नदत्तस्यासुता ॥ राज्यभंगभयान्मंत्रीनरूपंत्वयिवर्णिवान् ॥ २० ॥ मदासस्यापत्नीत्वोग्याभूपतेसा ॥ तवेच्छांपूर यिष्यामितांगृहाणकृपानिधे ॥ २१ ॥ इत्युक्तक्रोधताम्राक्षोनृपतिस्तमुवाचह ॥ तवेयंधर्मतोभार्याप्राप्तासुंद्ररूपिणी ॥ २२ ॥ ुगृह्णामियदितविनिरकेयमाकंकरः ॥ पातयित्वामहादुःखंभजायष्यामितहिंभोः ॥ २३ ॥ इत्युक्त्वाभूपतिस्तूर्णविराप्रिपी डितः ॥ मरणंप्राप्तवात्राजागतेोधर्मपुरान्तिके ॥ २४ ॥ इत्युक्त्वासतुवैतालोनृपंग्राहणुष्वर्भ ॥ मृतराजनितत्पत्नीसती भूत्वाप्रदृश्यते ॥ २५ ॥ सेनापतिस्तुतत्रैवभस्माद्भवत्क्षणातू ॥ कामावरूथिनीदेवभिस्मकृत्ाकलेवरम् ॥ २६ ॥ स्वर्ग गतास्तुतसर्वेकस्यपुण्याधिकंमतम् ॥ सहोवाचवैतालंराजधर्माधिकोमत ॥ २७ ॥ मरणंकिंकरस्यैवयोग्यंभूपातहेतवे ॥ पतिव्रतायामरणंपतिसंगेनयोग्यकम् ॥ २८॥ दत्त्वायकिंकरेणैवसुंद्रीनृपहेतवे ॥ धर्मभीत्याननृपतिस्तामगृहात्सकामुकः ॥ २९ ॥ //जित्वाकामंतथापाल्यंधर्मतस्मापेऽधिकम् ॥ ३० ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेति हासमुचयेोडशोऽध्यायः॥ १६॥ ॥ छ ॥ ।। सूतउवाच। । पुनोवाचवैतालस्तद्ब्राह्मणरूपवान् ॥ शृणुभूपमहाभाग कथांतवमनोरमाम् ॥ १ ॥ उजयिन्यांमहाभागमहासेनोनृपोभवत् ॥ तस्यराज्येऽवसद्विप्रोदेवशर्मेतिविश्रुतः ॥२॥ गुणाकरस्तस्यसु तोमद्यमांसपरायणः ॥ घृतेनसंक्षयंवितंतस्यपापस्यचाभवत् ॥ ३॥ बांधवैःसपरित्यक्तोवभ्रामवसुधातले ॥ कदाचिद्देवयोगेनसिद्धाश्र ममुपागमत् ॥ ४ ॥ कपर्दीनामतंयोगीकपालात्रैरपूजयत् ॥ज्ञावापैशाचमत्रंसबुभुक्षुर्नगृहीतवान् ॥५॥ तदतिथ्यंतदर्थसयक्षिणींसमु। १|पाह्वयत् ॥ तयारात्रौमहानन्दंप्राप्तवान्सद्विजःशायी ॥ ६ ॥ प्रातःकालेनुसंप्राप्तकैलासंयक्षिणीगता ॥ सद्विजस्तद्वियोगेनयोग्यंतिकसु