पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाहंभक्ष्यमिचकदाचन ॥ ३८॥ त्वंतुविद्याधरपुरेप्राप्यराज्यमोत्तमम् ॥ सुभोजयित्वालक्षाव्दंतोंवैकुंठमेष्यसि ॥३९॥ इत्यु अः १॥ पेत्राराज्यमाप्तवान् । स्वपत्न्यासहराज्यांगंभुक्त्वाँवैकुंठमाययौ ॥ ४० ॥ इत्युक्त्वासतुवैतालेनृपतिप्राहनम्रधीः। तेषांमध्येमहाराजकस्यप्राप्तमहाफलम् ॥ ४१॥ राजोवाच॥ शांखचूडस्यसंप्राप्तजीवदानमहाफलम् ॥ नृपस्यैवोपकारंचस्वभावोंविधिना कृतः ॥४२॥ पतिव्रताप्रभावेनजीवदानेनभूपतेः । सन्ग रुडोजातस्तस्यकिंततित्फलम् ॥ ४३ ॥ निर्भयशंखचूडस्तुस्व शत्रंप्रतिचागमत् ॥ शरीरमर्पयित्वातंतप्राप्तमहाफलम् ॥ ४४ ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्णपर्वणिचतुर्युगखण्डपरपर्यायेकलियु गयेतिहासमुचयेपंचद्शोऽध्यायः॥१५॥७॥ सूतउवाच ॥ पुनमाहवेतालेोभूपार्तज्ञानकोवदम् ॥ चंद्रशेखरभूपस्यनगरीदक्षिणे। स्थिता॥ १॥ रत्नदत्तोवसद्वैश्योधर्मज्ञोधनधान्यवान् ॥ कामावरूथिनीतस्यसुताजातामहोत्तमा।॥ २॥ तदूपमुत्तमंदृष्टासवैश्योभू पतिंप्रति ॥ उवाचभेमहाराजसुतामसुरेप्सिता ॥३॥ तांगृहाणकृपसिंधोत्वद्योग्याविधिनिर्मिता ॥ इतिश्रुत्वातुवचनंभूपतिश्चंद्रशेखरः ॥४॥ मंत्रिणंविदुरंग्राहवंचगच्छमहामते । यथायोग्यंहितदूपंमांनिवृदयसत्वरम् ॥५॥ इत्युक्त्वासयोगेहंभूपतिश्चंद्रशेखरः। श्यामला नामतत्पत्नीज्ञात्वाराजानमागतम् ॥॥धूपदीपादिभिपुष्पैर्यथायोग्यै:समार्चयत् । एतस्मिन्नेतकालेलुगेोश्चशार्दूलपडिता।॥७॥रंभाश ब्देनमहतविललापभयातुरा॥ तच्छूत्वासतुभूपालःखङ्गहस्तःसमभ्यगात् ॥८॥ शीर्घहत्वातुशार्दूलंमुमोदनृपतिस्तदा ॥मुकुलोदान वोनामतद्देहादूपमाप्तवान् ॥९॥भूपतिंप्राहनमात्माधर्मज्ञचंद्रशेखरम् ॥ त्वयाविमोचितोनाथयास्यामिवरुणालयम् ॥ १० ॥ प्रल्हाद् स्यैवशापेनव्याघ्रदेहत्वमागतः ॥ परिक्रम्यययोंदैत्यःप्रल्हादंप्रतिसत्वरः॥ ११॥नृपतिगृहमागत्यसुष्वापरयामुदा ॥ प्रभातेोधितो राजासभायांस्वयमागमत् ॥१२॥ नृपोक्तःसययौतत्रयत्रकामावरूथिनी। दिव्यमूर्तिमयींदृष्टाचिंतयत्सस्वमानसे ॥१३॥ अस्याम्||१|| |र्तिप्रभावेनराजासमोहमाप्स्यति। इतिज्ञात्वानृपंप्राहसैवत्वद्योग्यकाहि ॥१५॥ तथामत्वासनृपातनविवाहमथाकरोत्। रत्नदत्तस्यभूप