पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्राप्तवानुत्पलारण्यंयत्रवाल्मीकिसंस्थितिः ॥ चैत्रशुछनवम्यांतुनकृतंजीवघातनम् ॥ १२॥ उत्सवंरामदिवसेचकारविधिवतृपः॥ वाल्मी केश्वकुटीमध्यरात्रैौजागरणकृतम् ॥ १३॥ श्रुतारामयीगाथातस्यपुण्यप्रभावतः ॥ विद्याधरत्वमापन्नोमुमुदेतत्रशक्रवत् ॥ १४ ॥ क थैवस्यात्थाकुरु ॥ १६॥ इत्युक्तसतिवृक्षेणनगरंभूतेसमम् ॥ कृतंतदानकोप्यासीद्योमन्येत्पार्थाश्रूयम्॥१७॥ सर्वेतेराजतुल्याश्चक ल्पवृक्षप्रसादतःlतदातौतुपितापुत्रौतपसोऽर्थेवनंगतौ॥१८॥मरुयाद्रौमहारम्येतेपतुर्बहुलंतपः एकस्मिद्विसेराजन्मलयध्वजभूपतेः१९॥ कमलाक्षिितविख्याताकन्यांचशिवमंदिरे॥ स्वसल्यासहिताप्राप्ताशिवपूजनतत्परा ॥२०॥ जीमूतवाहनचैवपूजार्थेमांदरययौ॥वालांददर्श दिव्यांगींसर्वोपमसमन्विताम् ॥ २१ ॥ तस्यादर्शनमात्रेणकामबाणेनपीडितः॥ मनसाकामदेवंतंतुष्टावक्ष्ण यागिरा ॥ २२॥ ॥जीमूत वाहनउवाच ॥ मदनायनमस्तुभ्यंकृष्णपुत्रायतेनमः । शंवरप्राणचतुव्यूहायतेनमः ॥ २३॥ पंच बाणायकामायप्रद्युम्नायनमा नमः ॥ मद्योग्यांकुरुसुश्रेणीकामिनींकमलाननाम् ॥ २४ ॥ तदाप्रसन्नेोभगवान्मकरध्वजदेवता ॥ मोहयित्वाचपितरंतद्विवाहमकारयत्। ॥२५॥ िवश्वावसुरितिख्यातस्तस्यभूपस्यसुतः॥ भगिनीपतिनाप्ताईसयौगंधमादनम् ॥२६॥ नरनारायणेनवागरुडोगमाययौ। तानागस्यवैमाताशंखचूडस्यभोनृप ॥२७॥ रुरोद्वहुधातूत्रयजीमूतवाहनः॥ दुःखितःसजगामाशुद्यालुद्दीनवत्सलः॥२८॥ वृद्धा माश्वास्यपप्रच्छकेनेदंदुःखमागतम्। साहमेतनयोदेवगरुडास्येगमिष्यति॥२९॥तद्वियोगेनदुःखार्ताविलपमिहाकुला॥इतिज्ञात्वासनृपते। गरुडोगमायूयौ ॥३०| गरुडोपिगृहीत्वातूंनभोमामुपागमत्।तस्यांगोऽमृजालिप्तोन्यधात्तत्रभामिनी॥३१॥ कमलाक्षीतुवियति। स्थितंगरुडभक्षितम् ॥ विलोक्यचारुदद्वाढंपतिदुःखेनदुःखिता॥३२॥ तदातुगरुडस्रस्तस्तत्रागत्यत्वरान्वितः॥जीमूतवाहनंग्राहकस्मात्त्वं ममभक्षितः॥३३॥सहोवाचप्रभोमेद्यवचःशृणुमहामते॥शंखचूडस्यजननीमहदुःखेनदुःखिता।॥३४॥ तस्यापुत्रस्यरक्षार्थसंप्राप्तोऽहंतवांति कम्॥इत्युक्तसतिभूपालशंखचूडश्वपन्नगः॥३५॥तद्वयालस्यैवदुःखेनदुःखितःशत्रुमाप्तवान्॥मांप्रभक्षकृपासिंधोत्वदाहारार्थमागतम्।॥३६॥