पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गंशास्रमुद्वहन्॥४७॥ इन्द्रसाहाय्यमगमद्राज्यांत्रंशत्सहस्रकम् ॥ कृत्वातत्रवरंलब्ध्वादेवेभ्योमुक्तितांगतः॥४८॥खङ्गांगादीर्घवाहुश्राज्यंॉर्वे शत्सहस्रकम् ॥ तस्मात्सुदर्शनोजातोदेवीपूजनतत्परः ॥ ४९ ॥ वैष्णवादाशरथ्यंताम्रयोविख्यातसद्वलाः ॥ खङ्गांगोदीर्घबाहुश्चवैष्ण| ौपरिकीर्तितौ ॥ ५०॥ सुदर्शनोमहाप्राज्ञः काशीराजसुतांनृपः ॥ उद्वाह्यभूपतीन्नित्वादेवीसेवाप्रसादतः॥ ५१ ॥ राज्यंभरतखंडान्तम। दधद्वर्मतोनृपः ॥ वर्षपंचसहस्राणिराज्यचक्रेसभूपातः॥५२॥ स्वमध्येचःप्रोतंमहाकाल्यानृपायवै। वत्सत्वयियासार्द्धवसष्टिादोर्भ रचितः॥५३॥हिमालयंििप्राप्यासंकुरुमहामतेमावायूप्रभावेनक्षयोभरतखंडकः ५४॥रत्नाकर:पश्चिमोऽधस्तस्यद्वीपाःक्षयंगता ॥ महोदधिःपूर्वतोऽधिस्तस्यद्वीपाक्षयंगताः॥५॥ वाड़ोब्धिर्दक्षिणेचतस्यद्वीपाःक्षयंगताः॥हिमब्धिरुत्तरेतस्यसगरैःखनितोसिः॥५६॥ येद्वीपास्तुसुविख्यातास्तेऽपिसर्वेलयंगताः॥ भारतवर्षएवासौवत्सरेसप्तमेऽहनि ॥५७॥ सजीवःप्रलयंयास्येत्तस्मात्संजीवितोभव ॥ तथेति मत्वासनृपपर्वतवैहिमालयम् ॥५८॥ प्राप्तवान्मुख्यभूपैश्चमुख्यवैश्यैद्विजैःसह ॥ पंचवर्षप्रमाणेनवायुस्तेजक्रमाजलम्॥१९॥शर्कराचमहीं प्राप्तास्ततोजीवाक्षयंगताः॥ पंचवर्षर्मितकालेजलंजावूसुंधरा ॥६०॥ शांतोभूत्वपुनर्वायुर्जलंसर्वमशोषयत् । दशवर्षांतरेभूमिस्थली भूत्वाप्रदृश्यते ॥ ६१ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकृतयुगभूपाख्यानंनामप्रथमोऽध्यायः ॥ १ ॥ | सूतूउवाच । वैशाखशुकृपक्षेतुतृतीयागुरुवासरे ॥ सुदर्शनोजनैसामयोध्यामगमत्पुनः ॥ १॥मायादेवीप्रभावेनपुरंसर्वमनोहरम्। महावृद्धियुतंप्राप्तवह्नसर्वरत्नकम् ॥ २॥ र्षसहस्राणिराज्यंकृत्वासुदर्शनः॥ प्राप्तवाश्छाश्वतंलोकंदिलीपस्तत्सुतोऽभवत् ॥३॥ नंदिनीवरदानेनतत्पुत्रोरघुरुत्तमः ॥ दशवर्षसहस्राणिदिलीपोराज्यसत्कृतः॥ ४ ॥ राज्यंकृतंचरघुणादिलीपान्तेपितुस्समम् ॥ रघुवंश स्ततःख्यातम्रतायांभृगुनंदन ॥ ५ ॥ विप्रस्यवरदानेनतत्पुत्रोऽजतिस्मृतः ॥ पितुस्तुल्यंकृतंराज्यंतस्माद्दशरथोऽभवत् ॥ ६ ॥ पितुस्तुल्यंकृतंराज्यंतस्माद्रामोहरिःस्वयम् ॥ एकादशसहस्राणिरामराज्यंप्रकीर्ततम् ॥ ७ ॥ तस्यपुत्रकुशोनामराज्यंदशसहस्रकम् । अतिथिर्नामतत्पुत्रकृतंराज्यंपितुःसमम्॥८॥निबंधोनामतत्पुत्रकृतंराज्यंपितुस्समम् ॥ तस्माजातोनलोनामत्रेतायांशक्तिपूजकः॥९॥