पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उ०५० }॥|देरोहिणीव्रतम् ॥ इहलोकेरिंस्थित्वाधनधान्यसमाकुले ॥१५॥ गृहाश्रमेशुभांलब्ध्वापुत्रौत्रादिसंततिम् ॥ ततसुतीर्थेमरणंततान्ना अ०१ पुरव्रजेत् ॥ १६॥ तस्माद्विष्णुपुरंपार्थतोरुद्रपुरंशुभम् ॥ १७॥ खेरोहिणीशशधराभिमतातिाचकिंकारणंपूणुनरेन्द्रनवेद्याम । संपिष्टमापरचितेंदुरिकाशतंयटुतंजलेगुडघृतेनफलंतदेतत् ॥ १८ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादे रोहिणीचन्द्रव्रतंनामसप्तषष्टितमोऽध्यायः॥६७॥ ॥ ७ ॥ ॥ युधिष्ठिरउवाच ॥ ॥ अवियोगब्रांडूमियाद्वनंदन ॥ विधानं तस्यकीदृक्चकिंपुण्यंकाऽवदेवता ॥ १ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ शृणुपांडवयत्नेनकथ्यमानंयथाखिलम् ॥ अवियो। गन्नतंनामब्रतानामुत्तमोत्तमम् ॥ २ ॥ प्रोष्ठपदेशूलपक्षेद्वायांप्रातरुत्थतः ॥ यस्तुशुकांवरधरस्नात्वापूर्वजलाशये ॥ ३॥ द्येरम्येसोधतटेहलिख्येतमण्डले ॥ गोधूमचूर्णपिष्टनलक्ष्मीतत्पार्श्ववर्तिनीम् ॥ ४ ॥ तत्रैवचहाँगैौरींसावित्रीब्रह्मणासह । |राज्ञीसहितंचरत्रैिलोक्येद्योतकर्तारम् ॥ ५ ॥ गंधैःपुष्पैश्चधूपैर्नेवेवैरर्चयेद्यथाशक्त्या ॥ अवियोगव्रतचारीमंत्रेणानेनराजेन्द्र ॥ ६ ॥ नारीवापरुषोवाअवियोगमदृिढांकृत्वा ॥ भक्त्याध्यानीमौनीदंपत्यंपूजयेद्देवम् ॥ ७ ॥ सहस्रमृद्धपुरुषःपद्मनाभोजनार्दनः ॥ व्यासोऽपिकपिलाचायॉभगवान्पुरुषोत्तमः॥८॥ नारायणोमधुलिहोविष्णुर्दामोदरोहारः। महावराहोगोविंदकेशवोगरुडध्वजः ॥ ९ ॥ श्रीधरःपुंडरीकाक्षोविश्वरूपििवक्रमः ॥ उपेन्द्रोवामनोरामोवैकुंठोमाधवोधुवः ॥ १० ॥ वासुदेवोट्टर्षीकेशःकृष्णसंकर्षणोऽच्युतः ॥ अनिरुद्धोमहायोगीप्रद्युम्नानंदएच ॥ ११ ॥नित्यंसमशुभप्रातःसश्रीककेशशूलिनः । उमापातनंलकंठस्थाणुःशंभुर्भगांक्षहा॥१२॥ ईशानोभैरवःशूलीत्र्यंबकत्रिपुरांतकः ॥ कपर्दीशोमालिंगमहाकालोवृषध्वज ॥ १३ ॥ शिवशर्वोमादेोस्रोभूतमहेश्वरः। मास्तुसहपार्वत्याशंकरःांकरश्चिरम् ॥ १४॥ब्राशंभुःप्रभुभ्रष्टपुष्करीप्रपितामहः॥हिरण्यगवेदज्ञपरमेष्ठीप्रजापतिः ॥ १५॥ चतुर्मुखःसृष्टिकर्तास्वयंभूकमलासनः ॥ िवराधिपद्मयोश्चिममास्तुक्रदःसदा ॥ १६॥ आदित्योभास्करोभानुःसूर्योर्कसवितारिवः।