पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणम्यप्रार्थयेद्रक्याविष्णुप्रीयतामिति ॥१९॥ ततोभुञ्जीतसहितंभृत्यैप्रेष्यजनेनच ॥ आगताभ्यागतैलॉकैमुदृत्संबंधिबंधुभिः ॥२०॥ एकैतेयकुरुतेयोऽरण्यद्वादशीनरः ॥ सदेहांतेविमानस्थोदिव्यकन्यासमावृतः॥२१॥ यातिज्ञातिसमायुक्तःश्वेतद्वीपंहरेःपुरम् ॥ यत्रलो काःपीतवस्राश्यामदेहाश्चतुर्भुजाः॥२२॥ शंखचक्रगदापद्मचारुहस्तासकौस्तुभाःlगरुडासनाःसाभरणामुकुटोत्कटकुंडलः ॥२३॥ नीलोत्पलोद्दामपद्ममालयालंकृतोरसः॥ लक्ष्मीधरामेघवर्णाःकूर्पराङ्गदभूषणाः ॥ २४ ॥ तिष्ठतिविष्णुसामान्येयावदाभूतसंपुवम् ॥ तस्मादेत्यमहातेजाःपृथिव्यांनृपपूजिताः ॥ २५ ॥ मत्र्यलोकेकीर्तिमंतःसंभवंतिनरोत्तमाः ॥ तोयांतिपरंस्थानंमोक्षमार्गशिवंशशुभम् ॥| ॥ २६॥ यत्रगत्वानशोचतिनसंसारेभ्रमंतिच ॥२७॥ येद्वादशीमुपवसंतिसितामरण्यनामीवनेद्विजवरानथभोजयति ॥ साध्व्यत्रियःसु चरिताभरणाश्चतेषविष्णुःप्रसादमुपयादिदातिमोक्षम्॥२८॥इतेिश्र ीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेअरण्यद्वादशी व्रतंनामषट्षष्टितमोऽध्यायः॥६६॥४॥ युधिष्ठिरउवाच ॥ घनावृतेवरेदेवेवर्षाकालेद्युपस्थिते ॥ मयूरकेकाकुलितेद्दुरारावपूरिते ॥ १ ॥ कुलत्रियप्रयच्छंतिकस्यात्रंकाऽत्रदेवता ॥ किंवतंकृष्णविख्यातमत्रैकस्यांतिथौभवेत् ॥ २ ॥ ॥ श्रीकृष्णउवाच ॥ प्रवृत्तेश्रावणे मासिकृष्णपक्षेद्युपस्थिते। एकादश्यांशुचिर्भूत्वासौषधिजलैशुभैः ॥ ३ ॥ मापचूर्णेनराजेन्द्रकुर्याद्दुिरिकाशनम् । मोदकांश्च तथापंचघृत्वान्सुनिर्मलान्।। ४ । नरमेकैकमुद्दिश्यतोगत्ाजलाशयम् । दुष्टयादविरहितंतोयंजूलजैर्युतम् ॥५ ॥ तस्यैवपुलि| नेरम्येजुष्टात्रेगोमयादिना । कृत्वामंडलकंवृत्तपिष्टकादिभिरिचैतम् ॥ ६ ॥ चर्चितंगंधकुसुमैधूपदीपाक्षतोज्ज्वलम् ॥ तत्रचंलेि खेदेवरोहिण्यासहितंविभुम् ॥७॥ अर्चयेचसभार्योवैमन्त्रेणानेनभावितः ॥ सोमराजनमस्तुभ्यंरोहिण्यैतनमोनमः ॥८॥ महासतिमहा देविसंपाद्यममेप्सितम् ॥ एवंसंपूज्यतस्याग्रेनैवेद्यदेयमर्चितम् ॥९॥ तत्रैवब्राह्मणेदद्यात्सोमोमेप्रीयतामिति ॥ प्रीयतामितिभेदेवीरोहेि। णीसहितप्रिया ॥ १० ॥ एवमुचार्यदत्वाचतोंऽतर्जलमाविशेत् ॥ कठांतंकटिमात्रंवागुल्फांतंवाजलाशये ॥ ११ ॥ ध्यायेतमनसासोमं रोहिणीसहितंतदा॥ यावत्समस्तंतदुतंभुक्त्वाचांतस्तटेस्थितः॥ १२॥ नियम्यवसतांचान्येततोविप्रायभोजनम् ॥ दक्षिणासहितंदेयं ८०