पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमेऽब्देकोकरसानपूपांश्चतथाष्टमे ॥ नवमेकर्णवेष्टांस्तुदशमेखंडकाञ्छुभान् ॥ २० ॥ दशधेनोर्दशहरेदाविप्रायदापयेत् ॥ क्रमेणभक्षयित्वाचयथोतंभरतर्षभ ॥ २१ ॥ अर्द्धद्वैपिष्टयेदेवमर्द्धवाद्वजातये ॥ स्वतएवार्धमश्रीयाद्वत्वारम्येजलाशये ॥२२ ॥ दशावतारानभ्यच्र्यपुष्पधूपविलेपनैः ॥ मंत्रेणानेनमेधावीहरिमभ्युक्ष्यवारिणा ॥ २३ ॥ मत्स्यंकूर्मवराहंचनरसिंहंत्रिविक्रमम् ॥ श्रीरामंरामकृष्णंचबुद्धंचैवसकल्किनमू ॥२४॥ गतोऽस्मिश्रणंदेवंहरिनारायणंप्रभुम्। प्रणतोऽस्मिजगन्नाथंसविष्णुःप्रसीदतु ॥२५॥ छिनतुवैष्णवीमायांभक्याजातोजनार्दनः ॥ धेतद्वीपंनयस्यस्मात्स्मात्मनिनिवेदयेत् ॥ २६॥ एयःकुरुतेपार्थविधिनानेनसुव्रत । दृशावतारनामाख्यंतस्यपुण्यफूलंथूणु ॥२७॥श्रूयतेयात्मिालोच्यूपुरुषाणांदशादश। तछिनत्तिनसंदेहशकप्रहरणैर्हरिः॥२८॥ संसारसागरेघोरेमज्जंतंतत्रमांहरिः ॥ थेतद्वीपंनयत्याशुव्रतेनानेनतोषितः ॥ २९ ॥ किंतस्यनभवेल्लोकेयस्यतुष्टोजनार्दनः ॥ सोऽहंजनार्दनोराजन्कालरूपीधरासुतः॥३०॥ मत्र्यलोकेस्वयंपार्थभूभारोत्तारकारणम् ॥ यात्रीव्रतमिदंपार्थचरिष्यातमयोदितम् ॥३१॥ सालक्ष्म्याऽचलयायुक्ताभर्तृपुत्रसमन्विता ॥ मत्र्यलॉकेचिरंस्थित्वाविष्णुलोकेमहीयते ॥३२॥ विष्णुलोकादुद्रलोकंतोयातिपरंपदम्॥ येपूजयंतिपुरुषाःपुरुषोत्तमस्यमत्स्यादिकांस्तुदशमीषुदशावतारान् ॥ मत्र्यादास्वपेिदशासुसुखंविदृत्यतेयांतियानमधिरुह्यसुरेशालो| कान्॥३३॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेदशावतारचरित्रवतंनामात्रषष्टितमोऽध्यायः॥६३॥७॥श्रीकृष्ण उवाच ॥ पार्थपार्थिववृन्दानांमुखपङ्कजसद्रवे ॥ शृणुष्वावहितोवच्मितवाशादशमीव्रतम् ॥ १ ॥ नलनामाभवत्पूर्वनिषधेषुमहीपते ॥ सभ्रात्रानिहितोराज्येनिष्करेणेतिनःश्रुतम् ॥२॥ अझैतेनराजेन्द्रनिर्ययौभार्ययासह ॥ वनंप्रतिभयंशून्यंझिल्लीकगणनादितम् ॥३॥ सगत्वाप्रत्यहोरात्रंजलमात्रेणवर्तयन्।। ददर्शवनमध्यस्थाश्छकुनीन्कांचनच्छीन् ॥ ४॥ ग्रहीतुमिच्छंस्तात्राजन्समाच्छाद्यस्वासा ॥ समापेतुःखगास्तूर्णगृहीत्वावसनंशुभम् ॥ ६ ॥ आससादसभांकॉचिट्टतवासासुदुखितः॥ दमयंतींसभांप्राप्यनिद्रयापहृतांसदा॥ ६॥ दुःखादुत्सृज्यगतवान्भाग्यतःप्राग्धनेश्वरम् ॥ गतेतुनैषधेभैमीप्रबुद्धेवांचितानना ॥ ७ ॥ अपश्यंतीनलंबीरंवीरभीमसुतावने ॥ इतचे