पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति श्रीभाष्यमहापुराणेउत्तरपणश्रीकृष्णयुधिष्ठिरसंवादेउल्कानवमीत्रतवर्णनंनामद्विांष्टतमोऽध्यायः ॥ ६२ ॥ ॥ ४ ॥ श्राकृ }ष्णउवाच॥पूर्वकृतयुगस्यादौभृगोर्भार्यामहासती ॥दिव्यारामाश्रमेरम्यागृहकायैकतत्परा॥१॥ वभूवसाभृगोनित्यंट्टद्येतिकारिणी॥ तस्यांमुनिर्मातेजाअगिोत्रनिधायच ॥२॥ िवष्णोस्राप्ताद्दानानांकुलत्राणसमाकुलम्। सुक्त्वायुछस्थितंपासमप्र्यमुनिपुङ्गः ॥३॥ दत्वानिक्षेपकंसंवैदिव्यासुमहातपा ॥ जगामहिमवत्पार्थेहरंतोषयितुंहः ॥ ४ ॥ संजीवनीकृतोनित्यंकणैधूमधोमुखः ॥ पौदानवराजस्यविजयायपुरोहितः ॥५॥ आजगामगतेतस्मिन्गरुडेनश्रितोरिः ॥ अभ्येत्यजल्पनंचकेचक्रेणोत्कृत्कंधरम् ॥६॥ गलटुधिरसंपलहितार्णवसंनिभम् ॥ दृष्टासुरवलंसनिहविष्णुनाता ॥ ७ यावन्नोचरतेवाचंचक्रेणकृत्कंधरम् ॥८॥ तावन्निपातयामासशिरस्तस्यासकुण्डलम् ॥ प्राप्यसंजीवनींविद्यांयावदायात्यसौमुनिः॥९॥ तावत्सदैत्यान्नापश्यत्पश्यास्मिनिपातितम्॥रोषाच्छापचहरिंभुकुटीकुटिलाननः॥१०॥ अवश्यभावभावित्वाद्विश्वस्यहितकारणात्॥ यस्मात्त्वयाहतदैत्याब्रह्मणामत्परिग्रहाः॥ ११ ॥ तस्मात्मानुषेोकेदावारानगमिष्यसि ॥ अतोऽर्थमानुपेलोकेरक्षार्थचमहीक्षिताम्। |॥ १२॥ अवतारंचकाराहंभूयोभूयःपृथविधम्। पूर्वोकारणैःपार्थअवतीर्णमहीतले ॥ १३॥ मांनरायेऽर्चयिष्यंतेिषांवासत्रिविष्टपे॥ ॥ युधिष्ठिरउवाच ॥ ॥ ऋतंदशावतारास्यंकृष्णसिविस्तरम् ॥ १४॥ समंसरहस्यंचसर्वपापप्रणाशनम् ॥ ॥श्रीकृष्णउवाच ॥ प्रोष्ठपतेिपक्षेदाम्यनियतःशुचिः॥१५॥ स्नात्वाजलाशयेस्वच्छेपितृदेवादितर्पणम् ॥ कृत्वाकुरुकुलश्रेष्ठगृहमागत्यमानवः॥१६॥ गृह्णीयाद्वान्यचूर्णस्यहिस्तप्रसृतीत्रयम् ॥ क्रमेणपावयेतांतुपुंसघृतसंमृतम्॥ १७॥ वर्षेदिनेतस्मिन्यावद्वर्षाणिवैदश ॥ प्रथमे पूरिकान्वषद्वितयेघृतपूरकान् ॥१८॥ तृतीयेशुक्रुकांसारंचतुर्थमोदकाभ्छुभान्। सोहालकान्पञ्चमेऽदेपद्येऽब्देखण्डवेष्टकान् ॥ १९॥ ॥९ १ ह्यर्धम्-इ० पा