पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवत्यास्तुतेनैषानवमीसततंप्रिया ॥ धन्यापुण्यापापहरासर्वोपद्रवनाशानी ॥ ६१ ॥ अनुष्ठयाप्रयत्नेनसर्वान्कामानभीप्सुभिः ॥ ६२ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेष्वजनवमीव्रतवर्णनंनामैकषष्टितमोऽध्यायः ॥ ६१ ॥ ॥ ४ ॥ ॥ श्रीकृष्ण उवाच ॥ उल्काख्यांनक्मराजन्कथयामिनिवोधताम् ॥ याकाश्यपेनकथितातारकस्यार्तिनाशिनी ॥ १ ॥ अश्वयुक्छुकृपक्षेयानवमीलो मालिनि ॥ द्रव्यमारोग्यविजयदेहिदेविनमोऽस्तुते ॥५॥ कुमारीभोजयेत्पश्चान्नवनीलसुकंचुकैः ॥ परिधानैर्भूषणैश्चभूषयित्वाक्षमापयेत् ॥६॥ सप्तपञ्चाप्यथैकांवाचित्तवृत्तानुरूपतः॥ श्रद्धयातुष्यतेदेवीइतिवीरानुशासनम् ॥७॥ अभ्युक्ष्यमण्डलंकृत्वागोमयेनशुचिस्मि तः ॥ दत्वासनेचोपवसेत्पात्रंचपुरतोन्यसेत् ॥८॥ ततसुसिद्धमत्रंयत्तत्सर्वपरिखेपयेत् ॥ सघृतंपायसंचापिस्थापयेत्पात्रसन्निधौ॥ ९॥ प्रज्वालयेत्ततोभोज्यंयावज्ज्वलतिपावकः ॥ १० ॥ प्रशांतेभोजनंत्यक्त्वासमाचम्यप्रसन्नधीः॥ चामुंडांट्टद्येध्यात्वागृहकृत्यपरोभवेत् ॥११॥ अनेनविधिनासर्वमासिमासिमाचरेत् ॥ ततसंवत्सरस्यांतेभोजयित्वाकुमारिकाः ॥१२॥ वरैराभरणैःपूज्यप्रणिपत्यक्षमापयेत् ॥ सुवर्णशक्तितोदद्याद्वांचविप्रायशोभनाम् ॥ १३ ॥ थएवंकुरुतेपार्थषुरुषोनवमीव्रतम् ॥ नत स्यात्रोनार्तिःसराजानष्टतस्करः ॥ १४ ॥ भूताप्रेतापिशाचाश्चजनयंतिभयंगृहे ॥ समुद्यतेषुशत्रेषुतातस्यनविद्यते रक्षतेतंसोद्युक्तासर्वास्वापत्सुचंडिका ॥ नरोवायदिवानारीव्रतमेतत्समाचरेत् ॥ १६॥ उल्कावत्सपत्नानांज्वलन्नास्तेसदादि॥१७ सुः