पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

g०||शोभनाः॥ तोहलहलारावंचकुस्तेदानवोत्तमः॥३६॥प्रास्फालयंतिपणवभेरीझरगोमुखान् ॥न्यवाद्यंत्यानकान्येशंखाडंवराडार्ड मान् ॥३७॥ एवंतेसमयुध्यंतभवानोंदैत्यदानवाः॥ समाजशुःशरैःशूलैप्परिधैःशक्तितोमरैः ॥३८॥ कर्णकैरिषणैकुंतैःातीकूटमुद्रः॥ ८॥ु ॥ ४० ॥ बलात्कारेणद्वैत्यानामनाथसमरेरुषा। चिह्नकानिददौतुष्टादेवेभ्यःशीघ्रचारिणी ॥ ४१॥ सुरैरपिगृहीतानिजयदेवीतिवादिभिः॥ अंषिकातुभृशंतुष्टातेषांचक्रेक्षणाक्षयम् ॥ ४२॥ कालरात्रीदानवानांमारीवनिपपातसा ॥ जीवितानिचजग्राहद्वैत्यानांदेवनंदिनी ॥४३॥ अथरकासुरंकंठेगृहीत्वापात्यभूतले ॥ देवीजग्राहतीक्ष्णेनत्रिशूलेनभृशंदिवि ॥४४॥ सभिन्नट्टद्यःपश्चादूमौतत्रप्रार्थितः॥ तथापिंदेव्या) निहत्पपातचमारच ॥ १५॥ देवास्तानसुराजित्वागाशपुरंजतम्। दृशुस्तेरणप्रितेरुंबमानान्महाजान् ॥४६॥ याशांच कुःसंप्रष्टानवम्यांध्वजचिह्निताम्। अतोद्यापीहभूपालैर्जयलब्धीच्छयादृतैः ॥ ४७॥ उपोष्यतेनरैर्भकैर्नारीभिश्चैवपांडव ॥ ४८॥ ॥ युधिष्ठिरउवाच ॥ कीदृग्विधानंतस्यास्तुनवम्याब्रूहिमेप्रभो ॥ सरहस्यंसमंत्रंचतुष्यतेयेनचंडिका ॥ ४९ ॥ ॥ श्रीकृष्णउवाच॥ पौषस्यशुपक्षेयानवमीसंपरिश्रुता ॥ तस्यांस्रात्वाशुभैःपुष्पैरर्चनीयाहरेःस्वसा ॥ ६० ॥ कुमारीसुभगादेवीसिंहस्यन्दनगामिनी ॥ ॥ ५२॥ दृषिचन्दनचूर्णेश्वभप्रैश्चानम्पिाचितैः ॥ मंत्रेणानेनकोंतेयब्रह्मणोप्यथवाननु ॥५३॥ भद्रांभगवतीकृष्णविश्वस्यजगतोहितम् ॥ | संवेशिनींसंयमनींग्रहनक्षत्रमालिनीम् ॥ ५४॥ प्रपन्नोहंशिवांरात्रींभद्रेपारमशीमहि। सर्वभूतपिशाचेभ्यःसर्वसत्वसरीसृपैः ॥५॥देवेभ्यो। मानुषेभ्यश्चोभयेभ्योरक्षमांसदा॥ ततश्चारोपयेद्राजादेवीनांभवनेतथा ॥५६॥ भोजयेचकुमारींचप्रणिपत्यक्षमापयेत्॥उपवासनकुर्वीतएक भनवाप्नः ॥५७॥ भक्याभूपालयंचास्यभक्तिस्तस्यगरीयसी। एवंयेपूजयिष्यंतिध्वजैर्भगवतींनराः ॥५८॥ तेषांदुर्गादुर्गमार्गेचेोरव्या ॥ लाग्सिंकटे ॥ रणेराजकुलेगेहेयुद्धमध्येजलेस्थिते॥५९॥रक्षांकरोतिसततंभवानीसर्वमंगला। अस्यांबभूवविजयंनवम्यांपांडुनन्दन॥६०॥