पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुराहारकृचंडी॥ १४ ॥ प्रच्छदिताशविगणोद्वलविकटजूटावद्वचन्द्रमाणशोभा । जयतिदिगंबरभूषासिद्धवटेशामहालक्ष्मीः ॥ १५ ॥ करकमलजनितशोभापद्मासनवद्वपद्मवदनाच ॥ जयतिकमंडलुहस्तांनंदादेवीनतार्तिहरा ॥ १६ ॥ दिग्वसनाविकृतसुखा ? फेत्कारोद्दामपूरितदिशौधा ॥ जयतिविकारालदेहाक्षेमंकरीरौद्रभावस्था ॥ १७ ॥ क्रोशितब्रह्मांडोदरसुरवरमुखहुंकृतनिनादा ॥; जयतिमदातिमिहस्ताशिवदूतीप्रथमाशवशक्तिः ॥ १८ ॥ मुक्ताट्टहासभैरवदुःसहतरचातिसकलदिक्चक्रा ॥ जयतिभुजगे न्द्रबंधनशोभितकर्णामहातुंडा ॥ १९ ॥ पटुपटहमुरजमर्दलझळरिझङ्कारनर्तितावयवा ॥ जयतिमधुव्रतरूपादैत्यहरीभ्रामरी देवी ॥ २० ॥ शांताप्रशांतवदनासिंहवराध्यानयोगतन्निष्ठा ॥ जयतिचतुर्भुजदेहाचन्द्रकलाचन्द्रमण्डलादेवी ॥ २१ ॥ पक्षपुटचंचूषातैःसंचूर्णितविधिशासंघाता। जयतितिशूलहस्तावहुरूपारेवतीभद्रा ॥ २२ ॥ पर्यटूतिजगतिदृष्टपितृवननिलयेषु योगिनीसहिता ॥ जयतिहरसिद्विनामीहरसिद्विदितासिद्धेः ॥ २३ ॥ इतिनवदुर्गासंस्तवमनुपममार्याभिरपरराष्ट्रकृत्वा ॥ इदमूचे सहदेवैस्राह्यस्मान्सर्वभीतिभ्यः॥२४॥ पुनःपुनःप्रणम्योचुर्भवानीसिंहवाहिनीम् ॥ अस्माकंभयभीतानांशारण्येशरणंभव॥२५॥देवानांत द्वचःश्रुत्वादत्वातेभ्योऽभ्यंततः ॥ सिंहारूढविनिर्गत्यदुर्गाभिहितापुरा ॥ २६ ॥ युयुधेदानवैस्सार्धमहासमरदुर्दिनम् ॥ कुमारी विंशतिभुजाघनविद्युछतोपमा ॥२७ ॥ तेऽपतत्रासुराप्राप्ता प्रचंड्रुद्ररूपिणः ॥ सर्वेलब्धवराश्शूरासुतप्ततपसस्तथा॥२८॥ महा ग्राहपराक्रांतादुष्टमायाविनष्टये ॥ अब्राह्मण्याट्टद्यमिषनामतश्चनिनोद्यतातू ॥२९॥इंद्रमारीमसत्शु प्रलंबोनरकसुतः ॥ कुष्ट:पुणे माशरभांवरोढुंदुभिःखरः॥३०॥ इल्वलोनमुचिभमोवातापिधेनुकःकलिः ॥ मायावृतौवलौवंधुर्मधुकैटभकालजित् ॥ ३१ ॥ रहः पौंड्रादिदैत्येन्द्राप्राधान्येनप्रकीर्तिताः ॥ धनगोभिर्जनाःसर्वेसन्नद्धास्वाग्रतोध्वजः ॥३२॥ रूपतोवर्णिताश्चैवध्वजास्तेषांपृथक्पृथक् ॥ प्रत्यदृश्यंतराजेन्द्रज्वलिताइवपावकाः॥ ३३॥ काञ्चनाकाधनापीडःकाञ्चनस्रगलंकृताः ॥ पताकाविविधैर्वालैरुच्छूितालक्षणान्विताः । ॥ ३४ ॥ नील्यःपीतासितारक्ताःकृष्णास्राःपञ्चवर्णकाः ॥ तत्रपट्टपटीसौत्राःकृतबुहुदकर्तुराः ॥३५ ॥ पताकाकान्तिरनलानर्तक्यइव