पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्राभूदूर्वारस्याऽजरामरा॥८॥ द्यापवित्रार्देवैस्तुवंदिताभ्यर्चितापुरा ॥ अष्टम्यांफलपुष्पैस्तुखर्जुनोलिकेरकैः ॥ ९ ॥ द्राक्षोट कपित्थैश्चवर्वरैर्लकुचैस्तथा ॥ नारिंगैर्जबुकैरात्रैवीजपूरैश्चदाडिमैः ॥ १० ॥ दध्यक्षतैःसुपुष्पैश्चधूपर्नेवेद्यदीपकैः ॥ मैत्रेणानेनराजेन्द्रशृ| णुष्वावहितेनच ॥ ११ ॥ त्वंदूर्वेमृतजन्माविदिताचसुरासुरैः ॥ सौभाग्यंसंतर्तिकृत्वासर्वकार्यकरीभव ॥ १२॥ यथाशाखाप्रशाखाभ विस्तृतासिमहीतले। तथाममापसंतानंदेहित्वमजरामरे ॥ १३॥ एवमेषांपुरापार्थपूजितात्रिदशोत्तमैः ॥ तेषांपत्नीवधूभिश्श्वभगिनीभि । स्तथैवच ॥ १४ ॥ पूजिताभ्यर्हितावाचागौर्याराजाच्छूयातथा ॥ मत्र्यलोकेवेद्वत्यादमयंत्यापिसीतया ॥ १५ ॥ सुकेश्याचघृताच्या चरंभयाचसुकेशाया। सहन्याकामकंद्न्यामेनकोवैशिकादिभिः॥ १६॥ स्त्रीभिरेवाचंतादूर्वासौभाग्यसुखदायिनी ॥ स्राताभिःशुचिवात्रा भिःसखीभिःससुट्टजनैः॥७॥ दत्वादानाििवप्रेभ्यःफलंदत्वार्चयेत्प्रभो ॥तिलपिष्टकगोधूमसप्तधान्यानपांडव ॥१८॥ भक्षयित्वासुदृ; |न्मित्रसंबंधिस्वजनेतथा॥यानायोंविचरिष्यंतिव्रतमेतत्पुरातनम्॥१९॥दूर्वाष्टमीतिविख्यातंपुण्यंसंतानकारकम्॥ ताःसर्वाःसुखसौभाग्यपुत्र; पौत्रादिभिस्तथा॥२०॥मत्येंलोकेचिरंस्थित्वाततःस्वर्गगताःपुनःlदेवैरानंदितास्तत्रभर्तृभिसहवांधवै॥२१॥वसंतिरमाणास्तायावदाभूत संएवम्॥२२॥मेघावृतेंऽवरतलेहरितेवनांतेयासाष्टमीशुभफलासफलानभस्ये॥दूर्वाफलाक्षततिलैःप्रतिपूज्ययोषिदूर्वेववृद्विमुपयातिसुतैःसुद्ध द्भिः॥२३॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेदूर्वाष्टमीव्रतवर्णनंनामषट्पंचाशत्तमोऽध्यायः ॥५६॥ ४ ॥ ॥ |श्रीकृष्णउवाचकृष्णाष्टमीव्रतंपार्थश्पृणुपापभयापहम् ॥ धर्मसंजननंलोकेरुद्रप्रीतिकरंपरम् ॥१॥.मासेमार्गशिरेमाझेदंतधावनपूर्वकम् उपवासस्यनियमंकुर्यान्नक्तस्यवापुनः ॥ २॥ अशक्तशक्तभेदेनगृहान्निष्क्रम्यवाह्यतः ॥ कृष्णाष्टम्यावर्षमेकंगुरुंपृक्षाविचक्षण ॥ ३ ॥ ब्रह्मचारीजितक्रोधशिवार्चनजपेरतः ॥ ततोऽपराहसमयेन्नात्वानद्यांविशुद्धधीः ॥ १ ॥ शिवलिङ्गसमभ्यच्यसुमनोभेसुगंधिभिः ॥ गुग्गुलुचशुभंदग्ध्वाद्द्यान्नेवेद्यमुत्तमम् ॥ ५॥ तदेवस्यपुरतोहोमंकुर्यातिलैर्गुरुः ॥ मार्गशीर्षशुभेमासिशंकरेत्यभिपूजयेत् ॥ ६॥ गोमूत्राशनंकृत्वातोभूमौनिशिस्वपेत् ॥ अतिरात्रस्यज्ञस्यफलमाप्रतिमानवः ॥ ७ ॥ एवंपुष्येपिसंपूज्यांभुनाममहेश्वरम् ॥