पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वसिष्ठस्याश्रमंपुण्यंजगामगजगामिनी।॥ १७ ॥ वसिष्ठमृषिमासीनंप्रणम्यविनयात्ततः ॥ कृताञ्जलिपुटंकृत्वाइदंवचनमब्रवीत् ॥ १८॥ ॥ इन्दुमत्युवाच ॥ दशसूनासमश्चक्रीदृशचक्रिसमोध्वजः ॥ दशध्वजसमावेश्यादशवेश्यासमोनृपः ॥ १९॥ मयानदत्तंनहुतंनोपवास व्रतंकृतम् । भक्त्यानपूजितःाम्भुश्रितोंनेकोधनीनरः ॥ २० ॥ सांप्रतंवर्तमानायाव्रतंकिंचिद्वस्वमे ॥ येनदुःखांबुपापौघादुत्तरामि भवार्णवात् ॥ २१ ॥ एतद्स्याःसुबहुशःश्रुत्वाधर्मपरंतपः ॥ वसिष्ठकथयामासमहाकारुणिकोमुनिः ॥ २२ ॥ ॥ वसिष्ठउवाच ॥ माघस्यसितसप्तम्यांसर्वकामफलप्रदम् ॥ तपःसौभाग्यजननंस्रानंतवरानने ॥ २३ ॥ कृत्वाषष्ठयामेकभकंसप्तम्यांनिश्चलंजलम् ॥ रात्र्यंतेचालयेथास्त्वंदत्वाशिरसिदीपकम् ॥२४॥ माघस्यसितसप्तम्यांमचलंचालितंमया ॥ जलामलानांसर्वेषांकृतंनचल नतथा॥२५॥ वसिष्ठवचनंश्रुत्वातस्मिन्नेवानिनृप ॥ सर्वचकान्दुमतस्रानंदानंयथाविधि। २६। यहस्नानप्रभावेणभुक्वाभोग्यान्यथेप्सितान् ॥ इन्द्रलोकेप्सरसंघेनायकत्वमवापसा ॥२७॥ अचलासप्तमीस्नानंकथितंचविशांपते ॥ सर्वपापप्रशमनंसुखसौभाग्यवर्द्धनम् ॥ २८ ॥ |॥ युधिष्ठिरउवाच । सप्तमीस्नानमाहात्म्यंश्रुतंनचविशेषतः । सांप्रतंश्रोतुमिच्छामिविधिमंत्रसमन्वितम् ॥ २९॥ ॥ श्रीकृष्णउवाच। एकभतेनसंतिष्ठत्पष्टवांसंपूज्यभास्करम्। सप्तम्यांतुव्रजेत्प्रातःसुगंभीरंजलाशयम् ॥३०॥ सरित्संगंतडागंचदेवखातमथापिवा। सुखा वगाहसलिलंदुष्टसत्वैरदूषितम् ॥३१॥ पशुभिःपक्षिभिश्चैवजलजैर्मत्स्यकच्छपैः॥ नजलंचाल्यतेयावत्तावत्स्नानंसमाचरेत्॥३२॥ नमस्ते रुद्ररूपायरसानांपतयेनमः ॥ वरुणायनमस्तेऽस्तुहरिवासनमोऽस्तुते ॥ ३३ ॥ यावज्जन्मकृतंपापंमयाजन्मसुसप्तसु ॥ तन्मेरोगंचशो| कंचमाकरीहंतुसप्तमी ॥ ३४ ॥ जननीसर्वभूतानांसप्तमीसप्तसाकेि ॥ सर्वव्याधिहरेदेविनमस्तेरविमंडले ॥३५॥ जलोपरितरंदीपंस्ना । त्वासंतप्यदेवताः ॥ चंदनेनलिखेत्पद्ममष्टपत्रंसकर्णिकम् ॥ ३६ ॥ मध्येशार्वसपत्नीकंप्रणवेनतुपूजयेत् ॥ भातुंशकेदलेपूज्यरवैिश्वान रेदले ॥३७॥ याम्येविवस्वात्रैत्येभास्करस्येतिपूजयेत् । पश्चिमेसवितापूज्यःपूज्योर्कोवायुनाजले ।॥३८॥ सौम्येसहस्राकरणःशेषे १ श्रितःआश्रित इत्यर्थः । २ अही स्नानप्रभावेण-३०पा• ।