पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इदमेवाद्रुतंयोगमदुतेषुचशस्यते ॥३६॥ कर्तुर्जन्मनिवृक्षाणांदेवान्संपूशयेत्तदा ॥ शांत्यर्थशुकुसप्तम्यामेतत्कुर्वसिदिति ॥३७॥ उ०प० अ०५ राणामयुतंशशासपृथिवीमिमाम्॥आरोग्यंभास्करादिच्छेद्धनमिच्छेतुताशनात्॥३९॥शंकराज्ञानमिच्छेतुगतिमिच्छेजनार्दनात् ॥॥ ४० एतन्महापातकनाशानंस्यादप्यक्षयंवेदविदःपठति ॥ शृणोतियश्चैनमनन्यचेतास्तस्यापिसिटिंमुनयोवदंतेि ॥ ४१ ॥ इतिश्रीभावे |ष्येमहापुराणेउत्तरपवीणश्रीकृष्णयुधिष्ठिरसंवादेस्रपनसप्तमीव्रतवर्णनंनामद्विपंचाशत्तमोऽध्यायः ॥५२॥ छ ॥ ॥ युधिष्ठिरउवाच । अधुवेणशरीरेणसुपकेनाििकंफलम् ॥ माघस्नानविहीनेनयत्यकंयदुनंदन ॥ १ ॥ प्रातःस्नानासमर्थानांशरीरंपश्यदेहिनाम् । किंतेनवद्कर्तव्यंमाषेसंसारभीरुणा ॥ २ ॥ कायकेशसहानायोंनभवंतियदूतम ॥ सौकुमार्यशरीरस्यअचलत्वात्तथैवच ॥ ३ ॥ कथंचतासुरूपास्युसुभगासुप्रजास्तथा ॥ सुकृतस्येहपुण्यस्यसर्वमेतत्फलंयतः ॥ ४ ॥ अल्पायासेनसुमहद्येनपूण्यमवाप्यते ॥ स्रीभिर्मावेमब्रहिस्रानंतत्सुरमाधव॥५॥ ॥ श्रीकृष्णउवाच॥ ॥श्रूयतांपांडवश्रेष्ठरहस्यमृपिभाषितम् ॥ यन्मयाकस्यचिन्नोक्तमचलास प्तमीव्रतम्॥६वेश्याचेंदुमतीनामरूौदार्यगुणाविता आसीत्कुरुकुलश्रेष्ठमगधस्यविलासिनी॥७॥तन्मध्यासुजघनीपीनोन्नतपयोधराः सम्यग्विभक्तावयवापूर्णचन्द्रनिभानना ॥८॥ सौंदर्यसौकुमार्यचतस्याकामेनगीयते ॥ यस्यासंदर्शनादेवकामकामातुरोभवेत् ॥ ९॥ मूर्तिःाशधरस्येवनयनानन्दकारिणी ॥ वशीकरणविद्येवसर्वलोकमनोहरा ॥ १० ॥ एकस्मिन्दिवसेप्रातःसुखस्थितयातया ॥ चिन्तिताट्टद्येराजन्संसारस्यानवस्थितिः ॥११॥ समिज्याजगदिदंविषयेकायसागरे ॥ जन्ममृत्युजराग्राहंनकश्चिद्वबुद्धयते ॥१२॥ |अपाकोभूतभाण्डानांधातृशिल्पिविनिर्मितम्॥ स्वकर्मेधनसंवीतंपच्यतेवालवद्विना ॥ १३ ॥येयांतिदिवसाःपुंसांधर्मकामार्थवर्जिताः ॥ नतेपुनरिहायांतिहरभक्तानरायथा ॥ १४ ॥ स्नानदानतपोहोमःस्वाध्यायःपितृतर्पणम् । यस्मिन्दिनेनक्रियतेतृथासविसोनृणाम् ॥ |॥१५॥ पुत्राणांदारगृहकसमासांहिमानसम् ॥ वृकीोरणमासाद्यमृत्युदारायगच्छति॥१६॥इत्येवंचिंतयित्वानुवेश्याचेंदुमतीतः॥