पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हिसुरांगना ॥ जातादेवलशापेनतस्यनन्दनतोतृप ॥५॥ एकदापतिनासावसन्तेकुसुमाकरे ॥ इम्येसुष्वापसंग्रीत्याशय्यामध्यास्य सुंदरी ॥ ६॥ सुकलोनामगंधर्वस्तस्यारूपेणमोहितः ॥ तांजहारविमानेस्वेसंस्थाप्यस्वपुरंययौ ॥ ७॥ प्रबुद्धसतुतांनारींमृगयाम अ विह्वलः ॥ नलब्धोव्याकुलोभूत्वादेशंत्यक्त्वावनंगतः॥८॥ संन्यस्तोंविषयान्सर्वान्हरिध्यानपरायणः ॥ कदाचित्प्रापसस्नेहविप्रगेहमुपा गत्॥९॥व्यपायसमपिवटवृक्षमुपाश्रितः ॥ वृक्षोपरिनिधायाशुनदीस्नानमथाकरोत् ॥ १० ॥ भोजनंचतोराजन्सपेणगरलीकृतम्। ततोयतिसमायातोभुक्त्वामदमुपाययौ॥११॥विषेणीडितटुंट्टाब्राह्मणमब्रवीत्। तथाद्विजेनमृखेंणपायविषमिश्रितम्॥१२॥ मरणंयामिभोदुष्टब्रह्महत्यामवाप्स्यसि ॥ इत्युक्त्वामरणंप्राप्यशिवलोकमुपाययौ । १३॥रूपतेजोयुतांगृिहीत्वासुखमाप्तवान् । इत्यु क्त्वासतुवैतालेोराजानमिदमब्रवीत् ॥१४॥ कस्मैप्राप्ताब्रह्महत्यातेषांमध्येवदस्वमे॥ राजोवाच ॥ स्वाभाविकविषोनागोवज्ञानेनविषंकृत म्॥१५॥ अतोदोषभुिजगोब्रह्महत्यांनचाप्तवान्॥बुभुक्षितेदभिक्षांसद्विजोंदैवमोहितः॥१६॥ब्रह्महत्यामतोनायाकुलधर्मपरायणः। आत्मनाचकृतंपापंभोक्तव्यंसर्वदाजनैः ॥१७॥ आत्मत्यागोब्रह्महत्याचातिथेश्चावमाननम् ॥ ब्रह्महत्यातदाज्ञेयाविषदत्नसातथा ॥१८॥ आत्मत्यागःस्मृतोंदैवात्तस्मात्सोपिनपापवान् ॥ यैर्नरैःकथितावार्ताब्रह्महत्यात्वयाकृता ॥ १९ ॥ तेषांब्राह्मणहत्यासान्यायभ्रष्टमतांनृणा| म्॥२०॥ इति श्रीभविष्येमहापुराणेतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेद्वादशोऽध्यायः॥१२॥ ॥७॥४॥ | मृतउवाच ॥ कृतकृत्यप्रसन्नात्मावैतालोनृपमब्रवीत् ॥ नगरेचंद्रहृद्येरणधीरोनृपोऽभवत् ॥ १ ॥ तत्रवैश्योऽवसद्धर्मीनामाधर्मध्वजो धनी। तस्यपुत्रीसमायातासुंदरीसुखभाविनी ॥२॥ एकदानगरेतस्मिन्यातुभक्तोनरोऽभवत् ॥घृतविद्यापरोनित्यंमद्यमांसपरायणः॥३॥ आशरोनामतत्रासीद्राक्षसपुरुषादनः ॥ तस्मैमचंचमांसंचप्रत्यहंसचदत्तवान् ॥ ४ ॥ प्रसन्नोराक्षसोभूत्वायातुभतमब्रवीत् ॥ वरंवरय|| यद्योग्यंमत्तःसर्वमवाप्स्यसि ॥५॥ सहोवाचक्रोमहंदेयस्तेपुरुषादक ॥ गुप्तगतचभूमध्येकुरुचौरनिरूपणम् ॥६॥इतिश्रुत्वाकरोद्वर्तनर बुद्रिविमोहनम् ॥ स्वयंतत्रास्थतोदेवःस्वभकेनसमन्वितः ॥ ७ ॥ तेनरात्रौतुचौरेणनृपदासीवरांगना ॥ टतासंस्थापितागतेंबहुद्रव्यं