पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

या ॥ संप्राप्यशुद्धचणकानिवर्षमेकंप्रतिभारतसुखंमनसितंच ॥ ६ ॥ इति श्रीभविष्येमहापुराणेउत्तरपणिश्रीकृष्णयुधि। ष्टिरसंवादेत्रयोदावज्र्यसप्तमीव्रतंनामपंचचत्वारिंशोऽध्यायः ॥४५॥४॥श्रीकृष्णउवाच ॥ लोमशोनामविप्रर्षिर्मथुरायांगतःपुरा ॥ सोचेिं |तोवसुदेवेनदेवक्याचयुधिष्ठिर ।॥१॥ उपविष्टःकथा:पुण्याकथयित्वामनोहराः॥ तकथयितुंभूयोकथामेतांप्रचक्रमे ॥२॥ कैसेहतेमृताः। |पुत्रापुत्राजातापुनःपुनः ॥ मृतवत्सादेवकित्वंपुत्रदुःखेनदुखिता ॥ ३ ॥ यथाचन्द्रमुखीदप्तिर्वभूवमृतपुत्रिका ॥ पश्चाचीर्णत्रता सैववभूवाक्षतवत्सका ॥ ४ ॥ त्वमेवदेवकितथाभविष्यसिनसंशयः ॥ देवक्युवाच ॥ कासाचन्द्रमुखब्रह्मन्बभूवहुपुत्रिका ॥ ६ ॥ किंचिीर्णव्रतवरंवहुसंततिकारकम् ॥ सतांसदर्थकरणंसौभाग्यारोग्यवर्द्धनम् ॥६॥ लोमाउवाच ॥ अयोध्यायांपुराराजानहुषोनामवेि |{ श्रुतः ॥ तस्यराज्ञोमूहादेवीनामाचुन्मुखीपुरा॥७॥पुरोहितस्यतस्यैवपत्न्यासीन्मानमानका ॥ तयोरासीदृढग्रीतिःस्पृहणीयापूर) स्परम् ॥८॥ अथापितेपिमित्रिण्यौन्नानार्थशरयूजले ॥ प्राप्तप्राप्ताश्चतत्रैवबह्वयश्चनगराङ्गनाः॥९॥ स्रात्वातुमंडलंचकुःस्वपतेव्यक्तरूपि णlलेखयित्वाशिवंशांतमुम्यासहृशंकरम्॥१०॥गन्धष्पाक्षतैर्भक्यापूजयित्वायथाविधि॥प्रणम्यगंतुकामास्तापृष्टास्ताभ्यांनरस्त्रियः॥ ॥११॥ताऊचुःशाङ्करोऽस्माभिपार्वत्यासहपूजितः॥स्वर्णसूत्रमयंतंशिवायात्मनिवेदितः॥१२॥धारामयमिदंतावद्यावत्प्राणावधारणम् ॥ तासांतुवचनंश्रुत्वामित्रेिण्यतेऽपिभारत ॥ १३ ॥ तस्यैवसमयंतत्रवद्वादेभ्यतुडोरकैः॥ ततस्ताःस्वगृहाञ्जग्मुःस्वसखीभिःसमावृताः॥ |॥१४॥ कालेनमहतायातंतस्यावैतद्वतंतृप। चंद्रवत्याप्रमत्तायविस्मृतःसतुडोरकः ॥१५॥ मृताकैश्चिदहोरात्रैझाबभूवष्वङ्गमी। |मानीचकुटीजाताप्राय्संनिकटुंचरे ॥१६॥ तथैवजामित्रिण्यौपूर्वजातिस्मरेतथा ॥ संभूयभूपसमयंप्राग्भूतंचक्रतुःपुनः ॥ १७॥ तद्दिनेतत्रसंप्राक्षेपुनःकालेनतेमृते ॥ तत्रैवमात्रकेदेशेजातेगोकुलसंयुते ॥ १८ ॥ राज्ञोजायावभूवाथपृथ्वीनाथस्यवापुनः ॥ ईश्वरी नामविख्याताराज्ञीराजेंद्रवछभा ॥ १९॥ अग्मिीलाद्विजस्याभूद्भार्याभूषणनामिका ॥ पुरोहितस्यकालेनकुटीवहुपुत्रिणी ॥ २० ॥