पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवमेषातिथिःपार्थइहकामप्रदानृणाम् ॥ परत्रसुखदासौम्यासूर्यलोकप्रदायिनी ॥ २७ ॥ दाताभोगीचचतुरोदीर्वायुनरुजःसुखी ॥ इहागत्यभवेद्राजाहस्त्यश्वधनरत्नवान् ॥२८॥ नारीवाकुरुतेयातुसापितत्पुण्यभागिनी ॥ भवत्यवनसंदेहकार्यःपार्थत्वयाकचित् ॥ ॥२९॥ स्वग्र्यासमीहितसुखार्थफलप्रदाचयामृग्यतेमुनिवरैःप्रवरातिथीनाम् ॥ साभानुपाद्कमलार्चनचिंतकानांपुंसांसदैवविजयविजयं ददाति ॥३०॥इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेविजयसप्तमीव्रतकथनंनामत्रिचत्वारिंशोऽध्यायः॥४३॥४॥ ॥श्रीकृष्णउवाच ॥ ॥ अथान्यदपितेवच्मिदानंश्रेयस्करंपरम् ॥ आदित्यमंडलंनामसर्वाशुभविनाशनम् ॥ १ ॥ यवचूर्णेनशुश्रेणकु यद्वोधूमजेनवा। सुपकंभानुर्विवाभंगुडगव्याज्यपूरितम् ॥२॥ संपूज्यभास्करंभूक्यातदग्रेमंडलंशुभम् ॥ रक्तचन्दनजंकुर्यात्कुंकुमं वाविशेषतः ॥३॥ मण्डलंतत्रसंस्थाप्यरक्तवत्रैःसुपूजितम् ॥ ब्राह्मणायप्रदातव्यंमंत्रेणानेनपांडव ॥ ४ ॥ आदित्यतेजसोत्पन्राजतंवि धिनिर्मितम् ॥ श्रेयसेमविप्रत्वंप्रतिगृहेदमुत्तमम् ॥५॥ इति दानमंत्रः ॥ कामदंधनदंधम्र्यपुत्रदंसुखदंतव ॥ आदित्यग्रीतयेदतंप्रतिगृ हामिमंडलम् ॥६॥ इतिप्रतिग्रहमंत्रः ॥ एवंदत्वानरोराजन्सूर्यवद्दिविराजते ॥ सर्वकामसमृद्धार्थोमंडलाधिपतिर्भवेत् ॥७॥ दातव्योजयस प्तम्यांतदारभ्यदिनेदिने ॥ भास्करस्यमहाराजशक्त्याभावेनभावितः ॥८॥ गोधूमचूर्णजनितंयवचूर्णजंवाआदित्यमंडलमखण्डगुडा द्यपूर्णम् ॥ कृत्वाद्विजायावधिवत्प्रतिपाद्येद्योभूमौभवत्यमितमंडलमंडलोऽसौ ॥ ९ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्ण युधिष्ठिरसंवादेआदित्यमंडलविधिवर्णनंनामचतुश्चत्वारिंशोऽध्यायः॥ ४४॥७॥ युधिष्ठिरउवाच। । यामुपोष्यनरकामाग्रामोति। मनसेप्सितान् ॥ तामेकांवदमेदेवसप्तमींधनसौख्यदाम् ॥ १ ॥ ॥ श्रीकृष्णउवाच ॥ भानोनेिसितेपक्षे अतीतेचोत्तरायणे ॥ पुत्रा माह्वयनक्षत्रेगृहीयात्सप्तमीव्रतम् ॥ २ ॥ सत्रीहेिकान्यवतिलान्सहमाषमुद्वेगोंधूममांसमधुमैथुनकांस्यपात्रम् ॥ अभ्यंजनांजनशिलात? लचूर्णितानिषष्ठयांपरंपरिहरेदहनिप्रसिद्धयै ॥ ३॥ देवान्मुनीन्पतृगणान्सजलांजलीभिसंतप्र्यपूज्यगनांगणहस्तभुक्तान् ॥ हुत्वानले तिलपवान्डुशोघृताकान्मस्वपेद्वििनधायर्तिसिवत्रम् ॥ ४ ॥ यात्रियोदशजनरहर्जिताद्रिव्याणितनिपिरहृत्यपिरिद्वप