पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[*पु०||प्रथमानलिर्केरैस्तुद्वितीयारक्तनागरैः ॥ तृतीयामातुलुगेश्वचतुर्थीकदलीफलैः ॥ ५ ॥ पञ्चमीवरकूष्माण्डैपष्टीपकैस्तुतेंदुकैः॥ १४ ॥ ताकैन्सप्तमीदेयाअष्टोत्तरशतेनच ॥६॥ मौक्तिकैःपद्मरागैश्चनीलैककेंतनैस्तथा॥ गोमेदैवज्रवैडूर्यःशतेनाष्टाधिकेनतु ॥ ७ ॥ अक्षो टैर्वरैर्वेिल्वैकरमदैःसर्वरैः ॥ आम्राम्रातकजंबीरैर्जवुकर्कॉटिकाफलैः ॥ ८ ॥ पुष्पैधूपैफलैःपत्रैर्मोदकैर्गुणकैशुभैः ॥ एभिर्वेि जियसप्तम्यांभानोकुर्यात्प्रदक्षिणाम् ॥ ९ ॥ अन्यैफलैश्चकाम्यैश्चऐक्षवैथिवर्जितैः ॥ रवेःप्रदक्षिणादेयाफलेनफलमादिशेत् ॥ १० ॥ नविशेन्नचसंजल्पेन्नचकश्चिद्वदेदपि ॥ एकचित्ततयाभानुश्चिन्तनायप्रयच्छति ॥ ११ ॥ वसोर्धाराप्रदातव्याभानोर्गव्येनसर्पिषा ॥ चन्द्रातपत्रंवधीयाजयंकिंकिणिकायुतम् ॥ १२॥ कुंकुमेनसमालभ्यपुष्पधूपैश्चपूजयेत् ॥ शुभंनिवेद्यनैवेद्येतपश्चात्क्षमापयेत् ॥१३॥ भानोभास्करमार्तण्डचण्डरमेदिवाकर ॥ आरोग्यमायुर्विजयपुत्रदेहिनमोऽस्तुते ॥ १४ ॥ उपवासेनकेनतथैवायाचितेनच ॥ कृतानियमयुक्तनयावियंजयसप्तमी ॥ १५ ॥ रोगविमुच्यतेरोगाद्दरिद्रश्रियमाणुयात्। अपुोलभतेपुत्रविद्युविद्यार्थिनोभवेत्। || १६ । शुकृपक्षेयदार्थादित्यसप्तमीभवेत् । तदानफेनमुद्राशीक्षपयेत्सप्तमीः ॥ १७ ॥ भूमौपलाशपत्रेषुत्रावा हुत्वायथाविधि ॥ समाप्तुव्रतेदद्यात्सौवर्णमुमिश्रितम् ॥ १८ मुश्रेष्ठायविप्रायवाचकायविशेषतः ॥ सप्तम्यांसप्तसं युक्त आदित्येनरोत्तम ॥ १९ ॥ उपोष्यविधिनानेनमंत्रप्राशनपूजनैः ॥ पडक्षरेणमंत्रेणसर्वकार्यविजानता ॥ २० ॥ अर्चनं वह्निकार्यचशतमष्टोत्तरंनः ॥ समाप्तुव्रतेपश्चात्सुवर्णेनघटापितम् ॥ २१ ॥ सौवर्णभास्करंपार्थरुक्मपात्रगर्तशुभम् ॥ रक्तां बरंचकापायंगन्धंदद्यात्सदक्षिणम् ॥ २२ ॥ मंत्रेणानेनविप्रायकर्मसिद्धयैद्विजातये ॥ ॐभास्करायसुदेवायनमस्तुभ्यंयशास्कर ॥२३॥ ममाद्यसमीहितार्थप्रदोभवनमोनमः ॥ दानानिचदेयानिगृहाणिायनानिच ॥ २४ ॥ श्राद्धाििपतृदेवानांशाश्वतींतृप्तिमिच्छता ॥ पात्राप्रशस्तायातूणांराज्ञांचजयमिच्छताम् ॥२५॥ िवगयोजायतेऽवश्यंयतीनांचनृणांतदा।अतोर्थविश्रुतालकेसदावजयसप्तमी॥२६॥ १| १ पांष्टपकंस्तुतंदुलैः-इ० पा० ।