पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेनैवनामभिहमकार्य:साज्यैस्तिलैस्तथा। एवंनिर्वत्र्यविधिवत्फलमेवंयुधिष्ठिर ॥ १३ ॥ भक्षयित्वास्वपेद्रमौस्वास्तृतदर्भसंस्तरे ॥ नालेिकरंमातुलुगंनारंगंपनसंतथा॥ १४ ॥ जैवीरंदाडिमंद्राक्षांट्टद्यान्याम्रफलानिच ॥ श्रीफलामलकंतद्वत्रपुसंकदलीफलम् ॥ १५ ॥ क्रमेणभक्षयेद्राजन्संयतोनियतव्रती ॥ अलाभेकलकालौघफलमद्याद्तंद्रितः ॥ १६ ॥ प्रत्यक्षोहेमघटितश्छागोवाकुकुटोऽथवा ॥ प्रात |र्दद्याद्दिजायैतत्सेनानी:प्रयतामिति ॥१७॥ सेनायांसचसंभूतक्रौञ्चारःषण्मुखोणुहः॥ गांगेयःकार्तिकेयश्चस्वामीबालग्रहाग्रणीः ॥१८॥ छागप्रियशक्तिधरोद्वारोद्वादशमःस्मृतः ॥ प्रीयतामितिसर्वेषुक्रमान्मासेषुकीर्तयेत् ॥१९॥ ब्राह्मणान्भोजायत्वादौपश्चाद्रक्षीतवाग्यतः। एवंसंवत्सरस्यान्तेकार्तिकेमासिशोभने॥२०॥कार्तिकेयंसमभ्यच्र्यवासोभिर्भूषणैःसह॥गांगेयकार्तिकेयश्चसकृद्वैमाचरेत् ॥२१॥ संवत् रविधिकृत्वाजपहोमपुरस्कृतम्॥दद्याद्विप्रायराजेन्द्रवाचकायविशेषतः॥२२॥एतेविप्राःस्मृतादिव्याभौमास्त्वन्याद्विजातयः॥पालतेऽस्मि न्तेपार्थतीर्णःस्याद्भवसागरे ॥ २३ ॥यएवंकुरुतेभक्यानरोयोषिद्थापवासप्राप्येहशुभंकामंगच्छतीन्द्रसलोकताम्॥२४॥सदैवपूजनी यस्तुकार्तिकेयोमहीपते ॥ कार्तिकेयादृतेनान्योराज्ञांपूज्यःप्रवक्ष्यते ॥ २५ ॥ संग्रामंगच्छमानोयःपूजयेत्कृत्तिकासुतम् ॥ सर्वजयते वीरोयथेन्द्रोदानवानणे ॥२६॥ तस्मात्सर्वप्रयत्नेनपूजयेच्छंकरात्मजम् ॥ पूज्यमानस्तुसङ्गत्यासर्वान्कामानवापुयात् ॥ २७॥ यस्तु षष्ठयांनरोनकुर्याद्भारतसत्तम ॥ सर्वपापविनिर्मुक्तोगांगेयस्यसदात्रजेत् ॥ २८॥ श्रुत्वैवंदक्षिणांमासंगत्वाश्रद्धासमन्वितः ॥ पूजयेद्देव देवेशंसगत्वाशिवमंदिरम्॥२९॥ स्कन्दंगुहंशरवणोद्रवमादिदेवंशंभोःसुतंसदयितंगिरिराजपुत्र्याः ॥ स्वर्गेनिरर्गलसुखाननुभूयतेनासेनाप तिर्भवतिराज्यधुरंधुरोऽसौ ॥३०॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेतारकवधकार्तिकेयपूजाषष्ठीव्रतवर्णनंनाम द्विचत्वारिंशोऽध्यायः॥४२॥४lयुधिष्ठिरउवाचlसप्तमीचयदादेवकेनकालेनपूज्यते॥ किंफलानियमःकश्चिद्वद्देवकिनन्दन ॥१॥ श्रीकृष्ण उवाच ॥ शुकुपक्षेतुसप्तम्यांयदादित्यदिनंभवेत्। सप्तमविज्यानामतत्रदत्महाफलम् ॥ २॥ स्नानंदानंजपोहोमउपवासस्तथैवच ॥ सर्वविजयसप्तम्यांमहापातकनाशनम् ॥३॥ प्रदक्षिणांयकुरुतेफलैःपुष्पैर्दिवाकरम् ॥ सर्वगुणसंपत्रंपुत्रंप्राप्नोत्यनुत्तमम् ॥ ४ ॥