पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दृष्टामहाश्चर्यनृपांतिकमुपाययौ। वर्णयित्वातुतत्सर्वराज्ञासार्धसमाप्तवान् ॥ १७ ॥ तथाविधंनृपोदृष्टासागरांतमुपाययौ ॥ वालयासह पातालंप्राप्तवान्भूपतिःस्वयम् ॥ १८ ॥ तांनारींप्राहनम्रात्मात्वदर्थेऽहंसमागतः ॥ गांधर्वेणविवाहेनमांप्रापयवरानने ॥ १९॥विहस्य साहतंभूपंकृष्णपक्षेचतुर्दशी ॥ तद्दिनेऽहंसमागत्यत्वांभजामिनृपोत्तम ॥ २० ॥ इतिश्रुत्वासनृपतिस्तद्दिनेस्मराविह्वलः ॥ खङ्गहस्तो ययौतत्रयत्रदेवीगृहोत्तमम् ॥ २१ ॥ एतस्मिन्नेतरेतत्रराक्षसोबकवाहनः ॥ तांवालांसचपस्पर्शनृपःक्रोधानुरोऽभवत् ॥२२॥ कामांधोरा क्षसंहत्वास्वपत्नींप्राहनिर्भयाम् ॥ कोऽयंतेऽत्रसमायातःकारणंवद्भामिनि ॥२३॥ साहभोःशृणुभूपालविद्याधरसुताह्यहम् ॥ पितृप्रिया मद्वतीकामार्तावनमागता ॥ २४॥ नागताभोजनेकालेपितृमात्रोश्चमंदिरे ॥ ज्ञात्वाध्यानेनमपिाशापितातच्छूणुष्वभोः ॥ २५॥ अद्यकृष्णचतुर्दश्यांत्वांभजिष्यतेिराक्षसः॥ कृष्णपक्षचतुर्दश्यांभुक्षत्वमपराधकम् ॥ २६॥ तदाहंरोदनंकृत्वाब्रवीमिपितरंप्रति ॥ कदा मुक्तिर्भवेद्देवतत्वंकथयसुवत ॥२७ ॥ सहोवाचकुमारित्वंवीरभुक्ताभविष्यसि ॥ तदाशापस्यमुक्तिःस्यात्साहंतवविमोचिता ॥ २८ ॥ |क्त्वातुसादेवीनृपगेहंसमाययौ ॥ ३० ॥ तदातुनगरेतस्मिन्नरैरर्जातंमहोत्सवम् ॥ मंत्रीष्टातुतंभूपंदिव्यपत्नीसमन्वितम् ॥ ३१ ॥ पंचत्व मगमत्तूर्णकुतोहेतोर्हितद्वद् ॥ ॥ राजोवाच ॥ ॥ मंत्रीवुद्विप्रकाशस्तुदृक्षादेवींसमागताम् ॥ ३२ ॥ नृपैसद्वदिसंध्यात्वाराजभंग भयातुः ॥ त्यक्त्वाप्राणान्यौस्वर्गशृणुयात्कारणंशुभम् ॥३३॥विषयीयोंभूिपालस्तस्यराज्यविनाशनम् । स्रीमदंप्राप्यराज्यस्य सदाहानिमवाणुयात् ॥ ३४ ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगस्खंडापरपर्यायेकलियुगीयेतिहासमुचयेएकादशो ऽध्यायः॥११॥ छ ॥ सूतउवाच॥ विहस्यसतुवैतालोराजानमिदमब्रवीतू। राजंश्चूडापुरेरम्येभूपधूडामणिःस्मृतः॥१॥ देवस्वामी गुरुस्तस्यवद्वेदांगपारगः ॥ तस्यपत्नीविशालाक्षीपतिधर्मपरायणा ॥ २॥ शिवमाराधयामासपुत्रार्थेवरवर्णिनी। रुद्रस्यवरदानेनकाम| देवसमःसुतः ॥३॥ हरिस्वामीतिविख्यातोजातोदेवांशवान्बली। सर्वसंपत्समायुक्तोदेवतुल्यसुखी ।॥४lरूपलावण्यतानाम्नातत्पत्नी