पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पेोहालकरंबकैः॥ गूडपुष्पैकर्णवेष्टमोदकैर्मुखमोदके॥११॥एवमभ्युच्यवििधवद्रात्रीजागरणंततः॥ गीतवाद्यनटच्छत्रप्रेक्षणीयेसुशो भनैः॥१२॥ सखीभिसहितावीतरात्रप्रशमन्नयेत् ॥नचसम्मिलयेन्नेनारीयामचतुष्टयम्॥१३॥दुर्भगादुर्गताध्यानेत्रसंमीलनाद्रवे उ०प अ० १ स्नात्वगृहमुपागम्यहुत्ववैश्वानरक्रमात्।देवान्पितृमनुष्यांश्चपूजयित्वामुवासनम्॥१६॥कुमूरिकाभेोजनीयात्राह्मणादाच॥भक्ष्य भोज्यैर्बहुविधैर्देयातेभ्यःसुदक्षिणा॥१७॥ ललिताष्ट्रीतियुक्तास्तुइत्युक्त्वाताविसर्जयेत्।यकश्चिदाचरेंदेतद्रक्त्याललतिकाव्रतम्॥१८॥ नरोवायद्विानातिस्यपुण्यफलशृणु ॥ तन्नास्तिमानुपेलोकेतस्योपपद्यते ॥ १९॥ सुखसौभाग्यसंयुक्तागौलिोकमवाणुयात् ॥२०॥ पष्टांजलांतूरग्रताँक्रवंशात्रेगृपूजयतिपासिकताक्रमेण। नांचजागरमनुछतगीतनृत्यैकृत्वाह्यसौत्रिभुवनेललितेवभति॥२३॥ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेललितापष्टीव्रतवर्णनंनामैकचत्वारिंशोऽध्यायः॥४१॥४॥श्रीकृष्ण उवाच ।। येयंमार्गशिरेमसिष्टीभरतसत्तम् । पुण्यापापहराधन्याशिवाशान्तागृयिा ॥ १ ॥ निहत्तारकंषष्ठयांगुहस्तारकराजवत् ॥ रराजतेनदयिताकार्तिकेशस्यसातिथिः ॥२॥ स्नानदानादिकंकर्मतस्यामक्षयमुच्यते ॥ यस्यांपश्यंतिगांगेयंदक्षिणापथमाश्रितम् ॥३॥ ब्रह्महत्यापिापैस्तेमुच्यतेनात्रसंशयः ॥ तस्मादस्यांसोपासकुमास्वर्णसंभवम् ॥ ४ ॥ राजतंवामहाराजमृन्मयंवापकारयेत् ॥ अफ्रातःस्नात्वासमाचम्ययतव्रती ॥९॥ पद्मासनस्थेोगाङ्गेयंध्यायंस्तिष्ठत्समाधि ना ॥ ब्राह्मणस्तुतोद्विान्गृहीत्वाकरकंनवम् ॥६॥ पातयेत्स्यशिरसिधारावैदक्षिणामुखः ॥ चन्द्रमण्डलभूतानांभवभूतिपत्रिता ॥ ७ ॥ गंगाकुमारधारेयंपतिातवमस्तके ॥ एवंस्रा त्वासमभ्यच्र्यभास्करंभुवनाधिप ॥ ८ ॥ पुष्पधूपादिनापश्चात्पूजयेत्कृत्तिकासुतम् ॥ देवसेनापतेस्कन्दकार्तिकेयभवोद्भव ॥ ९ ॥ कुमारगुहगांगेयशाक्तिहस्तनमोऽस्तुते ॥ एभिन्नमपदैःपूज्यनैवेद्यविनिवेदयेत् ॥ १० ॥ फलानिदक्षिणान्यानचन्दनंमलयोद्रवम् ॥ ा||४ स्थैौपूजयेच्छागकुकुटौस्वामिवळभौ ॥ ११॥ सकलापंमयूरंचप्रत्यक्षांहिमजांतथा ॥ कृतिकाकटकंपा संपूज्यस्कन्दवल्लभम् ॥१२॥