पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रशांतोपद्रवंतथा ॥ दिवेिदेवामुद्रेिदानवादैत्यमागताः ॥ ९ ॥ विस्फारतफणाभोगानागाथैवरसातले ॥ हृदयेब्राह्मणैर्वह्नौभुज्य तेत्रिदिवैविः ॥ १० ॥ चातुर्वण्र्यमसंकीर्णपाल्यतेपार्थपार्थिवैः ॥ विरोचनप्रभृतिभिर्छधैवेदैत्यसत्तमैः ॥ ११ ॥ तपस्तप्तुमथारब्ध मग्रिमाश्रित्यसंयतैः ॥ सोमसंस्थाहविःस्थापाकसंस्थादिभिर्मखैः ॥ १२ ॥ सदाचारैःसमारब्धमिष्टस्वेष्टाभिलाषिभिः ॥ एवंधर्म प्रधानैस्तैर्वेदवादरतात्मभिः ॥ १३॥ जगदासीत्समाक्रांििवक्रमेणक्रमेणतु ॥ लक्ष्मीविलासप्रभवोदेवानामभवन्मदः ॥ ४॥ मदाच्छ| १लंचशौचंचसत्यंसद्योव्यनीनान् ॥ सत्यशौचविहीनांस्तान्देवान्संत्यज्यचञ्चलान् ॥१५॥ जगामढ़ानवकुलंकुलदेवानुरागतःlलक्ष्म्याभा| वितर्देस्तैःपुनरुद्धतमानसैः॥१६॥ व्यवहर्तुसमारब्धमन्यायेनमोछतैः॥वयंवेदावयंयज्ञावयविद्याक्यंजगत् ॥१७॥ ब्रह्मविष्णुशंकराचा वयंसर्वेदिवौकसः ॥ अहंकारविमूढांस्ताञ्ज्ञात्वादानवसत्तमान्॥१८॥सागरंसाविवेशाथभ्रांतचित्ताभृगोसुता॥क्षीराधिमध्यगतयालक्ष्म्या क्षीणार्थसंचयाः॥१९॥निरानन्दगतश्रीकमभवद्रवनत्रयम् ॥ गतश्रीकमथात्मानंमत्वाइवरसूदनः॥२०॥पप्रच्छांगिरसंविग्रंबूििकञ्चिद्वतंम मायेनसंप्राप्यतेलक्ष्मीर्लब्धानचलतेपुनः ॥२१॥ निश्चलापिसुदृन्मित्रैभोग्याभवतिसामुने ॥नसाश्रीत्यभिमन्तव्याकन्यासापाल्यतेगृहे। १||२२॥परार्थयासुन्मित्रभृत्यैर्नवोपभुज्यते । शक्रस्यैतद्वचःश्रुत्वावृहस्पतिरुदारधीः॥२३॥ कथयामाससंचिंत्यशुभंश्रीपञ्चमीव्रतम् ॥ यत्पुराकस्यचित्प्रोतंत्रतानामुत्तमंत्रतम् ॥ २४ ॥ तदस्मैकथयामासरहस्यमशेषतः ॥ तच्छत्वाकर्तुमारब्धसुरेनसुरैस्तथा ॥ २५॥ दैत्यदानवगंधर्वैर्यक्षेप्रक्षीणकल्मषेः ॥ सिद्धेःप्रसिद्धचरितैर्विष्णुनाप्रभविष्णुना ॥ २६ ॥ ब्राह्मणैह्मतत्त्वज्ञेःसमर्थ:पार्थिवैःसह ॥ कैश्चित्सात्विकभावेनराजसेनापरैरपि ॥ २७ ॥ तामसेनतथाकश्चित्कृतंत्रतमिदंतथा ॥ व्रतेसमाप्तभूयिष्ठनिष्ठयापरयाप्रभो ॥ २८ ॥ देवानांदानवानांचयुद्धमासीदथेोछतम्। निर्मथ्यभुजवीर्येणसागरंसरितांपतिम् ॥ २९ ॥ समाहरामोह्यमृतंहितायििदवौकसाम् ॥ इत्येवंसभयंकृत्वाममंथुर्वरुणालयम् ॥३०॥ मंथानंमंद्रंकृत्वानेत्रंकृत्वातुवासुकिम् ॥ मथ्यमानजलाजातश्चन्द्रशीतांशुरुज्ज्वलः ॥३१॥ अनंतरंसमुत्पन्नालक्ष्मीक्षीराधिमध्यतः ॥ तयाविलोकिताःसर्वेदैत्यदानवसत्तमाः ॥ ३२ ॥ आलोक्यसाजगामाशाविष्णोर्वक्षःस्थलं