पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०पु०||राजन्नत्नैश्वविविधैरर्थवान्भक्तितोऽर्चयेत्॥३४॥यावद्विशक्यतेचितंत्तिवान्भक्तिभावितः। तावाद्ववर्धतेपुण्यंदातुःशतसहत्रिकम्॥३५॥ १६॥ किंचित्ताम्रमयेपात्रेवंशजेमृन्मयेपिवा ॥ पूजयनिरापुिष्पैकुंकुमकेशरैः॥३६॥'ॐअंगरकायनमः। िशरिस ॥ ॐकुजायनमl वदने ॥ ॐभौमायनमः ॥ स्कंधयोः ॥ ॐमंगलायनमः॥ वाह्वोः ॥ ॐायनमः ॥ उरसि ॥ लोहितांगायनमः॥ कटयाम्॥ ॐआरायनमः ॥ जंषयोः॥ ॐमहीधरायनमः ॥ पादयोः ॥ एाष्ठपुष्पिका ॥ पुरुषाकृतिकृतपात्रेकुजंमंत्रैसमर्चयेत् ॥ "गुग्गु ह्मणायनिवेदयेत् ॥ ३८॥ निष्पावकंभोजनंवादद्याच्छक्यासदाक्षिणम् ॥ वित्तशाञ्चंकुिर्वाणोनसुख्यफलभाग्भवेत् ॥ ३९ ॥ पश्चा दुत्रीतमनेनभूमिंकृत्वातुभाजनम् ॥ मन्त्रेणानेनचालभ्यतन्निबोधमयोदितम् ॥ ४० ॥ सर्वोपरिसावासेसर्वदासदायिनि ॥ त्वत्तलं भोकुकामोऽतदुक्तममृतंभवेत् ॥ ४१ ॥ युधिष्ठिरउवाच ॥ अंगारकेनसंयुक्ताचतुर्थनक्तभोजनैः । उपोष्याकतिमात्रासाकिमेकाव द्यादव ॥ ४२॥ ॥ श्रीकृष्णउवाच ॥ चतुर्थीचचतुर्थीचयदांगारकसंयुता ॥ उपोष्यातत्रतत्रैवप्रदेयोधिनाकुजः ॥ १३ ॥ वि तहीनाप्रतीक्षतेयावद्वित्तोपलंभनम् ॥ चतुथ्यचतुथ्यचविधानंशृणुपाण्डव ॥ ४४ ॥ सौवर्णपात्रेकृत्वातुअंगारकमकृत्रिमम् ॥ उ*' अ०: प्रतिष्ठाप्यकुजंमत्रैर्वधैःसंपरिवेष्टितम् ॥ पुष्पमंडपिकांकृत्वादिव्यांसपधूपिताम् ॥४७॥ तत्रैसंपूजयेद्देवंपूर्वमंत्रैविधानतः ॥ भक्त्या भोज्यैरनेकैश्चफलैरत्नैश्चसागरैः ॥ ४८ ॥ वत्रैःावरणैर्यानैःाय्योपानद्वरासनैः ।॥ छैत्रैपुष्पैर्गन्धवरैःाक्यवित्तानुसारतः ॥ ४९ ॥ तविग्रंपरीक्षेतव्रतशौचसमन्वितम् ॥ वेदाध्ययनसंपन्नशास्त्रज्ञनिरहंकृतम् ॥ ५० ॥ अंगारकविधियश्चसम्याजानातिशाम्रतः ॥ आ। द्वानििधमंत्रांश्चोमार्चनविसर्जनम् ॥५१॥ संपूज्यवस्राभरणैस्तस्मैदेयकुजोत्तमः॥यथाश्रुतोय थाज्ञातस्तथाभक्त्याद्युपपतः ॥५२ ॥ ॥ १ रत्नैः-३० पा० । २ महीनंदनाय नमः-इ० पा० । ३ तत्रस्थमर्चयेन्मंत्रैपुष्पधूपैर्विधानतः -इ०पा० ।४ शुभैः-३०पा० ।