पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेनमेदहापौषंयन्मयापूर्वसंचितम् ॥ इमंत्रंपठन्पार्थआदित्यायप्रदर्शयेत् ॥ १२ ॥ आंदित्यराशमसतसंगंगाजलकणोति । तांमृदंशिरसिप्राथ्र्यपूर्वेदत्वांगसंधिषु ॥ १३ ॥ ततःस्नानंप्रकुर्वीतमंत्रेणान्तर्जलेपुनः॥ त्वमापोयोनिःसर्वेषाँदैत्यदानवाक्षसाम् ॥ १४ ॥ स्वेदजोद्रिजयोनीनांरसानांपतयेनमः ॥ स्नातोऽहंसर्वतीर्थेषुसर्वप्रस्रवणेषुच ॥ १५ ॥ नदीषुदेवखातेषुस्नानंतेषुचमेभवेत् ॥ ध्यायन्ध्वनिमिमंत्रंततःस्नानंसमाचरेत् ॥ १६॥ ततःस्नात्वाशुचिर्भूत्वागृहमागत्यनस्पृशेत् ॥ नजल्पेतचसंवीक्षेत्कचित्पापिष्टमेवि ॥१७॥ दूर्वाधूत्थशमीस्पृहामांचमंत्रणमंत्रवित्।दूर्वामप्यस्यमंत्रेणयूतेनसमुपस्थितम् ॥ १८॥ त्वंदूर्वेऽमृतजन्मासिर्वदेवैश्चदिता। वैदिताद्हतत्सर्वयन्मयादुष्कृतंकृतम् ॥ १९॥ दूर्वामंत्रः ॥ पवित्राणांपवित्रंत्वंकाश्यपीपठयसेश्रुतौ।॥ शमीशामयमेपापंयन्मयाद्रनुष्ठित १म् ॥ २० ॥ शमीमंत्रः ॥ अश्वत्थमंगंलभतेमंत्रमेतन्निबोधमे ॥ असूिदंभुजस्पंदंदुस्वमंदुर्विचिंतितम् ॥ २१ ॥ शत्रूणांचसमुत्थान मश्वत्थामयस्वमे ॥ अश्वत्थमंत्रः॥ गांदद्यातुतोदेवींसवत्सांसप्रदक्षिणाम् ॥ २२ ॥ समालभ्यंतुमत्रेणमंत्रमेतदुदीरयेत् ॥ सर्वदेवमये देविंदैवतैस्त्वंसुपूजिता॥२३॥तस्मात्स्पृशामिवंदमिवंद्वितापापहाभव ॥ गोमंत्रः॥ एवंमंत्रंपठन्पार्थभक्याभावेनभावितः ॥२४॥ प्रदक्षि8 णांयःकुरुतेगांदृष्टावरवर्णिनीम्॥प्रदक्षिणीकृतातेनपृथिवीनात्रसंज्ञायः॥२५॥एवंमोंनेनचागत्यवंद्यान्वंद्यगृहंत्रजेत्॥प्रक्षाल्यचमृदापादौआ}ि ताऽग्रिगृहंविशेत्॥२६॥होमंतत्रप्रकुर्वीतएभिर्मःपदैर्वरैः॥ार्वायार्वपुत्रायपार्वत्यागोऽसुतायच॥२७॥ कुजायलोहितांगायगृहेशांगारकाय च॥भूयोधूयेोयमाहुत्याहुत्वाहुत्वाजुहोर्तवै ॥२८॥ओंकारपूर्वेकैर्मेवैस्वाहाकारांतयोजितैः॥ अष्टोत्तरशतंपार्थअर्द्धमर्धार्धमेवच ॥ २९ ॥ एभिर्मत्रपदैर्भक्याशक्तयावाकाममेवा॥ समिद्रिःखादिरीभिश्चघृतदुग्धैस्तिलैर्यवैः ॥३०॥ भक्ष्यैर्नानाविधैरन्यैःाक्यावामंत्रविद्वशी। हुत्वाहुतीस्ततःपार्थदेवंसंस्थापयेक्षितौ ॥ ३१ ॥ पर्नकेचिदिच्छंतिसगुडेताम्रभाजने ॥ सौवर्णरक्तवर्णचशाक्यादारुमयंतथा॥३२॥ कृष्णगरुमयंचैवश्रीखण्डघटितंपुनः ॥ सौवर्णपात्रेरौप्येवाअच्र्यकुंकुमकेसरैः ॥ ३३ ॥ अन्यैरालोहितैपार्थपुष्पैर्वत्रैःफलैःशुभैः ॥ १ वादरीभिः-इ०पा० । २ स्थापनम्--३० पा० ।।