पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५ ॥ | क्षयात्तस्यसमृद्विर्धर्मनिर्जिता ॥ इयाजसमहायज्ञेसमाप्तवरदक्षिणैः ॥ १२॥ दोगोभूहिरण्यादीन्दानान्यस्यामहांनशम्॥ बुभुजंकामता अ० भोगान्दीनातस्तर्पयतनान् ॥ १३॥ तथाप्यक्षयमेवास्यक्षयंयातिनतद्वनम् ॥ श्रद्धापूर्वेतृतीयायांयद्दत्तविभवंविना ॥ १४॥ एतद्वतंम याख्यातंथूयतामत्रयोविधिः ॥ उदकुंभान्सकरकान्नानसर्वरसैर्युतान् ॥१५॥ प्रैष्मिकंसर्वमेवात्रसस्यदानंप्रशस्यते ॥ छत्रोपानत्य दानंचगोभूकांचनवाससाम् ॥१६॥ यद्यदिष्टतमंचान्यत्तद्वयमविशंकया । एतत्सर्वमाख्यातंकिमन्यच्छ्रोतुमिच्छसेि ॥ १७ ॥ अना ख्येयंनमेकिञ्चिदस्तिस्वस्त्यस्तुतेऽनघ॥१८॥ अस्यांतिथौक्षयमुपैतिहुतंनदत्तेनाक्षयाचमुनिभिकथितातृतीया॥उद्दिश्यत्सुरपितृक्रि यतेमनुष्यैस्तचाक्षयंभवतिभारतसर्वमेव ॥ १९ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेऽक्षय्यतृतीयात वर्णनंनामत्रिंशत्तमोऽध्यायः॥ ३० ॥ ॥ छ ॥ ॥ युधिष्ठिरउवाच । ॥ रूपसौभाग्यसुखदंनरनारीजनप्रियम् ॥ पापापहंवहुफलंसु करंसूपवासकम् ॥ १ ॥ऋद्विवृद्धिकरंस्वायैयशस्यंसर्वकामदम्॥ तन्मेवदत्रतंकिश्चिद्यदितुष्टोऽसिमाँधव ॥२॥ ॥ श्रीकृष्णउवाच॥ शृणुपार्थपरंगुहूंयन्मयाकथितंनच॥पुरातवनस्थस्यतद्द्यप्रवदाम्यहम् ॥३॥शिवयोरतिसंहर्षाद्रकर्विदुश्युतक्षितौ।मेदिन्यासप्रय त्नेनविधृतोधृतियुक्तया॥ ४॥ तस्माजातःकुमारोऽसौरकोरक्तसमुद्भवः॥ अंगप्रसिद्धमेवेहांगारकोवेगउच्यते ॥५॥शिवांगाद्रभसाजात |स्तेनांगारकउच्यते । अंगस्थोऽांरकांतिश्चअंगप्रत्यङ्गसंभवः॥६॥ सौभायारोग्यकृद्यस्मात्तस्मादंगारकस्मृतः ॥ भक्याचतुथ्यन क्तिनयस्तुश्रद्धासमन्वितः॥७॥ तंपूजयतियत्नेनारीवाऽनन्यमानसा ॥ तस्यतुष्टःप्रयच्छेत्सयत्वयासमुदाटतम् ॥८॥रूपंसौभाग्यसंपन्ने नरनारीमनोहरम् ॥ युधिष्ठिरउवाच ॥ ऐतन्मेवदेवेशाअंगारकििशभम् ॥९॥ सहोममंत्रसंस्थानंसाधिवासविधानतः॥श्रीकृष्णउवाच॥ पूर्वतुकृतसंकल्पःस्नानंकृत्वावहिर्जले।॥१०॥ स्नानार्थमृत्तिकांमैत्रैर्गुीयादंभसिस्थितः॥ वंमृदेवंद्वितापूर्वकृष्णेनोद्धरताकिल ॥ ११ ॥ ॥॥ १ यादव-इ० पा० । २ त्वमेव वदेदेवेश-इ० पा० ।