पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शाल्योदनंगुडोपेतनैवेदंनिर्वपेत्ततः ॥ ४८॥ कुसुंभवीजान्संप्राश्यत्यक्त्वाकामंस्वपेन्निशि ॥ संभोज्यमिथुनंप्रातर्गवाह्निकफलंलभेत् ३४॥ ॥ ४९ ॥ कांतकस्यतृतीयायांस्वाहानामीप्रपूजयेत् ॥ क्षीरंखण्डधृतोपेतनैवेद्यदापयेचताम् ॥ ५ ॥ स्वपेद्रात्रौजितक्रोधाप्राश्यकुं ||कुमकेशारान् ॥ प्रभातेमिथुनंभोज्यमेकभक्तफलंलभेत् ॥ ५१ ॥ तथाकृष्णतृतीयायांस्वधानामींप्रपूजयेत् ॥ मुद्रौदनंनिवेद्यार्थघृतं |प्राश्यस्वपेििश ॥ ५२॥ प्रातःसंभोज्यमिथुनंनक्तफलंलभेत् ॥ एवंसंवत्सरंकृत्वामुक्तपापाशुचिर्भवेत् ॥५३॥ शुकृपक्षेतृतीयायां सोपवासानिरामया॥विज्ञायचठ्ठतंभक्याउमांशास्त्रार्थबोधकः ॥ ५४ ॥ मंडलंचततोलिख्यनवनाभंवरप्रदम् ॥ सौवर्णकारयेद्देवमुमयास १ ततः-इ०पा० । नामदेवींतत्रैवपूजयेत्॥मृत्स्रांसंप्राशयित्वाचरात्रौकुर्यात्प्रजागरम्॥५९॥गीतवाद्योत्सवैर्द्धर्वाणामङ्गलपाठकैःlरात्रिमेवंजपेद्भक्त्यायावदत |च्छतेरविः॥६०॥तूलीगंडकसंयुतेपर्यंकेत्यंतशोभिते ॥ उद्धृत्यमण्डलाद्देवंपर्यकोपरिविन्यसेत् ॥६१॥वितानध्वजमालाििकंकिणीदष्र्पणा वितम्॥पुष्पमण्डीपकाच्छद्रंधूपगुलवासितम्॥६२॥तस्याग्रेभोजयेद्रत्यास्वशत्यमिथुनाचि प्रीणयेद्भोज्यैश्चपकात्रैर्मधुरैशु); भैः॥६३॥ ततोदत्वाऽक्षतान्हस्तेतांबूलंविनिवेदयेत् ॥ प्रीयतांमेउमाकांतःपार्वत्यासहितशिवः॥६४॥ उच्छिष्टंशोधयित्वातुपुनःप्रोक्ष्यस मंततःlरक्तवर्णासुशीलांचसुरूपांसुपयस्विनीम्॥६५॥श्रृंगाभ्यांदत्तकनकांराजतखुरसंयुताम्॥ कांस्यदोहनकोपेतांरक्तवस्रावगुण्ठिताम्॥ ॥६॥घंटाभरणशोभायविदेव्यमसंस्थिताम्॥पादुकोपानहच्छत्रभोज्यभूजनसंयुताम्॥६५॥ ित्रधाप्रदक्षिणीकृत्यगुरोःसनिवेदयेत्। उमामहेश्वरदेवमवियोगंसुरार्चितम् ॥ ६८ ॥ अव्यवच्छेद्भूतंचसुग्रीतंतदिहास्तुमे ॥ प्रणम्यशिरसाभूमौक्षमस्वेतिगुरुंवदेत् ॥६९॥१|.. एवंसमाप्यतेदेव्याआनंतर्यव्रतोत्तमम् ॥ यमकुर्यात्पुमान्स्त्रीवातस्यपुण्यफलंणु ॥ ७० ॥ गन्धर्वयक्षलोकांश्वविद्याधरमहोरगान् ॥ " उ०५ सम्यकू-३० पा० । अ०ः