पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूजयेचंडिकादेवींमधुकानिनिवेदयेत् ॥२६॥श्रीखंडचंदनलिस्वास्वपेद्देव्यग्रतोभुवि ॥ भोजयित्वाचदांपत्यंचांद्रायणफलंलभेत् ॥२७॥ तथाकृष्णतृतीयायांसोपवासोविमत्सरः ॥ पूजयेत्कालरातुिगंधपुष्पैसदीपकैः ॥२८॥ सुराज्यंपावकंदत्वातिलान्भुजन्स्वपेन्निशि। प्रभातेमिथुनंभोज्यमतिकृच्छूफलंलभेत्॥२९॥ ज्येष्ठसिततृतीयायांद्युपवासकृतांवरःlशुर्भादेवींसमभ्यच्आ म्राणिविनिवेदयेत् ॥३०॥ संप्राश्यामलकंरात्रौगौरींध्यात्वासुखंस्वपेत् ॥ ततःप्रातःसमुत्थायदांपत्यंरूपालिनम् ॥३१॥ भोजयित्वाविधानेनतीर्थयात्राफलंलभेत्। पुनकृष्णतृतीयायांसोपवासासुवासिनी ॥३२॥ स्कन्दमातेतिसंपूज्यइडायैविनिवेदयेत् ॥ प्राशयेत्पञ्चगव्यश्चस्वपेद्देव्यग्रतस्ततः॥३३॥ प्रभातेमिथुनंभोज्यंकन्यादानफलंलभेत् ॥ आषाढमासेसंप्राप्तपूजयेचयशोधनम् ॥३४॥ करंजकंचनैवेद्यगोश्रृंगांभपिवेन्निशि ॥ प्रभाते मिथुनंभोज्यंकन्यादानफलंलभेत् ॥ ३५ ॥ तथाकृष्णतृतीयायांकूष्माण्डींशक्तितोयजेत् ॥ सन्तून्गुडाज्यसंयुक्तान्पुरतोविनिवेदयेत् ॥ ; ॥३६॥ कुशोदकंचसंप्राश्यस्वपेद्रात्रौजितेन्द्रिया ॥ प्रभातमिथुनंभोज्यंगोसहस्रफलंलभेत् ॥३७॥ श्रावणेसोपवासाचचंडांधंटांप्रपूजा येत् ॥ कुल्माषास्तवनैवेद्यपिवेयुष्पोदकंपुनः॥३८॥प्रभूतेशक्तितोद्द्याद्भोजनमिथुनस्यतु। प्रामोत्यूभयदानस्यफूलनैवात्रसंशयः। ॥३९॥ तद्वत्कृष्णतृतीयायांरुद्राणीनामूभिर्यजेत् ॥ सिद्धपंडििदव्यानिनैवेवंदापयेत्तथा ॥ ४०॥पिण्याकंप्राशात्वातुस्वपेद्रात्रेौ। विमत्सरा ॥. संपूज्यद्विजदांपत्यमिष्टापूर्तफलंलभेत् ॥ ४१ ॥ भाद्रेशुछतृतीयायांपूजयेतहिमाद्रिजाम् ॥ गोधूमात्रंनिवेद्येवप्राशयेच न्दनंसितम् ॥ ४२ ॥ गंधोदकंतत:प्रायसखीभिःसहितास्वपेत् ॥ प्रभातेमिथुनंभोज्यमार्गपालीशतंलभेत् ॥ ४३ ॥ तद्वत्कृष्णतृती यायांदुर्गादेवींसमर्चयेत् ॥ दुद्यापिष्टफलान्दिव्यान्गुडाज्यपरिपूरितान् ॥ ४४ ॥ प्राशयित्वातुगोमूत्रंस्वपेच्छान्तेनचेतसा । प्रातस्तु); मिथुनान्भोज्यसदासत्रफलंलभेत् ॥ ४५ ॥ मासिचाश्वयुजेभक्यादेवींनारायणीयजेत् ॥ सोपवासाखण्डपूपान्नेवेद्यांपरिकल्पयेत् ॥४६॥ प्राशयेचन्दनंरकंस्वपेचगतमत्सरा ॥ प्रभातेभोज्यदंपत्यमगिोत्रफलंलभेत् ॥ ४७ ॥ तथाकृष्णतृतीयायांस्वस्तिनामप्रपूजयेत् ॥ १ संप्रपूजयेत्-इ० पा० २ एवं भाद्रपद्स्यादपूजयेत्कमलालयाम्-इ०पा० ।।