पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ॥| आदौमार्गशिरेमासिव्रतमेतत्समाचरेत् ॥ नतंकुर्याद्वितीयायांतृतीयायामुपोषितः ॥ ४ ॥ उमादेवींसमभ्यच्र्यपुष्पगंधादिभिःक्रमात् ॥ |... }शर्करापुत्रिकांशाक्याप्रणिपत्यनिवेदयेत् ॥५॥ प्राशयित्वादधिरात्रौस्वपेद्विगतमत्सरः॥ प्रभातेविधिवद्भक्यामिथुनंभोजयेोक्षुधीः॥६ ॥ ** अश्वमेधमवाप्तोतिसमग्रंनात्रसंशयः ॥ तथाकृष्णतृतीयायांसोपवासोजितेन्द्रियः ॥ ७ ॥ जपेत्कात्यायनीनामनालिकेरैनिवेदयेत् ॥ क्षीरंप्राश्यस्वपेद्रात्रौकामक्रोधावेवार्जतः॥८॥ दांपत्यंसुभगंभोज्यंगोमेधफलमापुयात्॥पौषस्यादितृतीयायांसोपवासोजितेन्द्रियः॥९॥ गोरीनामतुसंपूज्यलडुकान्विनिवेदयेत् ॥ घृतंप्राश्यस्वपेद्रात्रौत्यक्त्वाकामंतद्ग्रतः ॥ १० ॥ प्रभातेमिथुनंभोज्यंनरमेधफलंभवेत् ॥ एवंकृष्णतृतीयायांपार्वतीमितिपूजयेत् ॥११॥ निवेदयात्रंशष्कुल्योगेोमयंप्राशयेन्निशि ॥ दांपत्यविविधंभोज्यमश्वमेधफलंलभेत्॥१२॥ माघस्यशुछक्षेितृतीयायामुपोषितः ॥ सुरनायिकांचसंपूज्यखण्डविल्संनिवेदयेत् ॥ १३॥ तकुशोद्कंप्राश्यस्वपेदूमोजितेन्द्रियः। प्रभतेमधुरान्नेनमिथुनंभोज्यभक्तितः॥ १४॥ क्षमाप्यांनमस्कृत्यशतिस्पूर्णफलंलभेत्। पुनरेतत्ततोमाघेकृष्णपक्षेशुचिव्रतः ॥ १५ ॥ आयनामाष्ट्रपूज्याथ्खाद्यकाििनवेदयेत् ॥ मधुप्रायस्वपेद्रात्रौकामक्रोधविवर्जितः॥ १६॥मिथुनंभूोजयित्वा वाजपेयफलंलभेत् ॥ एवैफाल्गुनेमासिोपवासांशुचिव्रतः॥ १७॥ भद्रीनामप्रपूज्याथकासारंििनवेदयेत् ॥ शर्करांप्राशयित्वाथस्वपेद्रात्रौविमत्सरः॥१८॥ प्रभातेमिथुनंभोज्यंसौत्राणिफलंलभूत् । पुनकृष्णतृतीयायांफाल्गुनस्यैवभारत ॥१९॥ िवशालाक्षींसमभ्यूच्र्यपूराविनिवेदयेत् ॥ सोदकांस्तंडुलान्दत्वास्वपेद्रमौमनस्विनी॥२०॥भोजयेन्मिथुनंप्रातरमिष्टोमफलंलभेत्॥चैत्रस्यादितृतीयायांशुचिर्भूताजितेन्द्रिया॥२१॥ श्रियंद्वीयजेद्रक्यावटकानिनिवेदयेत् ॥ विल्वपत्रंततःप्राश्यस्वपेद्रयानपरायणा ॥२२॥ प्रातरुत्थायमद्भक्तयामिथुनंपूजयेत्सुधीः॥ प्रणिपत्यक्षमाप्यैवंराजसूयफलंभवेत् ॥२३॥ पुनकृष्णतृतीयायांत्रेसम्यगुपोषिता ॥ कालींनामसमभ्यच्यपिष्टप्राश्यस्वपोत्री॥२४॥|५|| ३ पूपकानिनिवेद्याथकुर्याद्रौप्रजागरम् ॥ मिथुनानिचसंभोज्यअतिरात्रफलंभवेत् ॥ २५॥ एवैशाखमासेतुसोपवासोजितेंद्रियः ॥