पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०||पुनामाग्याितामाद्रानंदकरीमिमाम् ॥१॥ यदाशुकृतृतीयायामाषा भवेत्कचित्॥ब्राचाथमार्गवाव्रतंग्राद्युतदाशुभम् ॥२॥ '"|महादेवेनसहितामुपविष्टांवरासने ॥ ४॥ वासुदेव्यैनमःपादौशांकरायनमोहरेः॥ जंपेशेोकविनाशिन्यायानन्दायनमःप्रभो ॥५॥रंभायंपू जयेदूरुशिवायचपिनाकिनः ॥ आदित्यैचकटिंपूज्याशूलिनशूलपाणये ॥ ६ ॥ माध्यैचतथानाभिमथशंभोर्भवायवै ॥ स्तना वानंदकारिण्यैशंकरायेंदुधारिणे ॥ ७ ॥ उत्कंठिन्यैनमकंठंनीलकंठायवैहरेः ॥ करावुत्पलधारिण्यैरुद्रायजगतीपतेः ॥ ८ ॥ बाहुंचपरिभिण्येनृत्यशीलायवेहरेः॥ ९॥देव्यामुखविलासिन्यैवृषेशायपुनर्विभोः॥स्मितंसस्मरशीलायैर्विथुक्रायविभो ॥ १० ॥ नेत्रंमदनवासिन्यैश्विधान्नेत्रिशूलिने॥धुवौतिप्रियायैचतांडवेशायवैविभो॥११॥देव्यैललाटमिंद्राण्येहव्यवाहायविभोः॥ स्वाहायेमुकुटं देव्यावभोपचाराय॥१२॥विश्वकार्येविश्वमुख्यौवश्वपादकौशिौ॥प्रसन्नवदनौर्वेदपार्वतीपरमेश्वरी ॥१३॥ एवंसंपूज्यिवधिवद्ग्रतशि वयोऽपुनः॥पदोत्पलानिचतथानानावर्णानिकारयेत् ॥ १४॥ शाङ्गचक्रेसकटकेस्वस्तिकंवर्द्धमानकम् ॥ गोमूत्रंगोमयंक्षीरंदधिसर्पिकुशोद कम्॥१५॥श्रृंगोदकंबिल्वपत्रंवारकुंभान्वितंतथा॥ उशीरनीरंतद्वचयवचूर्णोदकंततः ॥ १६॥ तिलोदकंचसंप्राप्यस्वपेन्मार्गशिरादिषु ॥ प्रतिपक्षेद्वितीयायांप्राशनंसमुदाहृतम् ॥१७॥ सर्वत्रशुकुपुष्पाणिप्रशस्तानीवार्चने ॥ दानकालेषुसर्वेषुमंत्रमेतमुदीरयेत् ॥१८॥गौरी मेप्रीयतनित्यमघनाशायमंगला ॥ सौभाग्यायास्तुललिताभौनीसर्वसिद्धये ॥ १९ ॥ संवत्सरांतेलवूर्णगुडकुंभंसमर्जितम् ॥ चन्द्र नैनेत्रपटुंचसितवस्त्रयुगतिम् ॥ २० ॥ उमामहेश्वरहैमंतद्वदिक्षुफलैर्युतम् ॥ प्रस्तरावरणंशय्यांसविश्रामनिवेदयेत् ॥ २१ ॥ सपत्नीकायविप्रायगौरीमग्रीयतामिति ॥ आद्रानन्दकरीनामतृतीयैपासनातनी ॥ २२ ॥ यामुपोष्यन्रोयाशिंभोस्तत्परमंपदम् ॥ इहलोकेयदानंदंप्राप्तोतिधनसंचयात् ॥ २३ ॥ आयुरारोग्यसंपन्नेनकश्चिच्छेकमायुयात् ॥ नारीवाकुरुतेयातुकुमारीविधवातथा॥२४॥ १ रक्तपुष्पैः-इ० पा०। २ विश्वचकाय-इ० पा० । ३ शर्वाणी-इपाः । उ०प