पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूर्ललाटंचरुद्राण्यैशंकरायैतथालकान् ॥ मुकुटंविश्वासिन्यैपुनःकांत्यैतथालकान् ॥५०॥नेत्रंचक्रावधारिण्यैपुष्टयैचवदनंपुनः ॥ उत्कं ठिन्यैनमकंठमनंतायैतुकंधराम् ॥५१॥ रंभायैवामबाहुंचविशोकायैनमःपरम् ॥ हृद्यंमन्मथादित्यैपाटलायैनमोनमः ॥५२॥ एवंसंपूज्य विधिवद्विजदांपत्यमर्चयेत् ॥ भोजयित्वान्नदानेनमधुरेणविमत्सर ॥ ५३ । सलडुकंवारिकुंभंशुकांवरयु गंततम् ॥ दत्त्वासुवर्णकलशंगं धमाल्यैरथार्चयेत् ॥ ५४॥ प्रीयतामत्रकुमुदागृह्णीयालवणव्रतम्। अनेनविधिनादेवींमासिमासिमर्चयेत् ॥ ५ ॥ लवणंवर्जयेन्माषे फाल्गुनेचगुडंपुनः ॥ तावराजतथाचैत्रेवज्र्यचमधुमाधवे ॥ ५६ ॥ पारकंज्येष्टमासेतुआषाढेजीरकंतथा ॥ श्रावणेवर्जयेत्क्षीरंदधिभाद्रपदे तथा ॥ ५७॥ घृतमश्वयुजेतद्वर्जयेद्याचमजिका ॥ धान्यकंमार्गशीर्षेतुपुष्येवज्र्यातुशर्करा ॥ ५८ ॥ व्रतांतेकरकापूर्णानेतेषांमासि | मासेिच ॥ दद्याद्विकालवेलायांभक्षपात्रेणसंयुतान् ॥ ५९॥ तंदुलाञ्छेतवर्णाश्चसंयावमधुपूरिकाः ॥ घारिकाघृतपूरांश्चमंडकान्क्षीरशाक कम्॥६०॥ दृध्यत्रंषड़िधंचैवभिंड्यःाकवर्तिकाः॥माधादौक्रमशोद्द्यादेतानिकरकोपरि॥६१॥कुमुदामाधवीगौरीरंभाभद्राजयाशिवा॥ उमाशचीसतीतद्वन्मंगलारतिलालसा ॥ ६२ ॥ क्रमान्माषादिसर्वत्रप्रीयतामितिकीर्तयेत् ॥ चतंपंचगव्यंचप्राशनंसमुदाटतम् ॥६३॥ उपवासीभवेन्नित्यमशक्तोदक्षिणेकरे॥ पुनर्मापेतुसंप्राप्यशर्कराकरकोपरि ॥६४॥ कृत्वातुकांचनींगोधांपंचरत्नसमन्विताम् ॥ उमामंगुष्ट मात्रांचसुधासूत्रकमंडलुम् ॥ ६९ ॥ तद्वद्रोमिथुनसर्वसुवर्णास्यसितंपरम् ॥ सवस्त्रभाजनंदत्वाभवानीप्रीयतामिति ॥ ६६ ॥ अनेनवि धिनायश्चरसकल्याणिनीव्रतम् ॥ कुर्यात्सर्वपापेभ्यस्तत्क्षणादेवमुच्यते ॥६७॥ भवार्बुद्सहतुनदुःखीजायतेकचित् ॥ अनिष्टोमस| हस्रणयुत्फूलंतद्वाणुयात् ॥६८॥नारीवाकुरुतेयातुकुमारीवायुधिष्ठिर । विधवावावराकीवासाप्तित्फलभगिनी । सौभाग्यारोग्य संपन्नागौरीलोकेमहीयते ॥ ६९ ॥ इतिपठतियइत्थंयः शृणोतिप्रसंगात्सकलकलुषमुक्तःपार्वतीलोकमोत ॥ मातमपिचनराणांयोद् दतिप्रियार्थविपुलमतिजनानांनायकस्यादमोघम् ॥ ७० ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेरसक ल्याणिनीव्रतवर्णनंनामपर्दिशतितमोऽध्यायः॥ २६॥ छ ॥ श्रीकृष्णउवाच॥ ॥ तथाचान्यांप्रवक्ष्यामितृतीयांपापनाशिनीम् ॥ लोके । का