पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|षिता॥६॥ प्रतिमासंकरिष्यमिपारणंचापरेऽहनि । तदविशेनमेयातुप्रसादात्तवपार्वात ॥६॥ एवंसंकल्प्यविधिवत्कौतेयकृतनिश्चयः। भक्यानरोवानारीवास्रानंकुर्यादतंद्रितः ॥७॥ नद्यांतडागेवाप्यांवागृहेवानियतात्मवान् ॥ पूजयेत्पार्वतींनामरात्रौप्राश्यकुशोदकम्॥८ प्रभातेभोजयेद्विच्छिवभक्तान्विशेषतः ॥ हिरण्यंलवर्णचैवतेषांदतुदक्षिणाम् ॥ ९ ॥ गौरीश्वरंयथाशक्याभोजयेत्प्रयतासती ॥ अने नविधिनाराजन्यःकुर्यान्मासिपौषके ॥ १० ॥ गोमूत्रंप्राशयेद्रात्रौप्रभातेभोजयेद्विजान्॥हिरण्यंजीरकंचैवस्वशक्तयादापयेत्ततः ॥ ११ ॥ कडुण्डंचकनकंतेभ्योदत्वाविसर्जयेत् ॥ वाजपेयातिरात्राभ्यांफलंप्राप्रोत्यसंशयः ॥ १२ ॥ शक्रलोकेवसेत्कल्पंतःशिवपुरंत्रजेत् ॥ माघेमासितृतीयायांसुदेवींनामपूजयेत्॥१३॥गोमयंप्राशयेद्रात्रौतश्चैकाकिनीस्वपेत् ॥ प्रातःकुसुंभंकनकंद्द्याच्छक्त्याद्विजातिषु॥१४॥ विष्णुलोकेचिरंस्थित्वाप्राप्तोतिशिवसात्म्यताम् ॥ गौरीतिफाल्गुनेनामगोक्षीरंप्राज्ञायेन्निशि ॥ १५ ॥ प्रभातेभोजयेद्विद्वान्छवभक्ता न्सुवासिनीः ॥ कडुहुंडंसकूनकंतेभ्योदत्त्वाविसर्जयेत् ॥ १६ ॥ वाजपेयातिरात्राभ्यांफलंग्राम्रोत्यसंशयः ॥ चैत्रेमाििवशालाक्षींपूजये द्भक्तितत्परा ॥ १७ ॥ दधिप्रायस्वपेत्प्रातर्दद्याद्वेमंसकुंकुमम् ॥ सौभाग्यंमहदाप्रेोतिविशालाक्ष्याःप्रसादतः ॥ १८ ॥ वैशाखस्य तृतीयायांश्रीमुखींनामपूजयेत् ॥ घृतंचप्राशयेद्रात्रौतश्चकाकिनीस्वपेत् ॥ १९॥ शिवभक्तान्द्विजान्प्रातभोजयित्वायथेप्सितम् ॥ तांबूलंलवणंद्त्वाप्रणिपत्यविसर्जयेत् ॥ २०॥ अनेनविधिनादत्वापुत्रानामतिशोभनान् ॥ आषाढेमाधवींनत्वाप्राशयीततिलोदकम् ॥ ॥२१॥प्रभूतेभोजयेद्विप्रान्दक्षिणायांगुडःस्मृतः ॥ सकाञ्धनशुभिछोकान्ग्रामििहनसंशयः ॥ २२॥ श्रावणेतुश्रियंपूज्यपिबेहोङ्ग१ जलम् ॥ शिवभक्तांश्चसंपूज्यदद्याद्वेमफलैसह ॥ २३॥ सर्वलोकेश्वरोभूत्वासर्वकामानवापुयात् ॥ भाद्रेचैवतृतीयायांहरितालति पूजयेत् ॥ २४ ॥ माहिषंचपिबेदुग्धंसौभाग्यमतुलंलभेत् ॥ इहलोकेसुखंभुक्त्वाचांतेशिवपुरंत्रजेत् ॥ २५ ॥ आश्विनेतुतृतीयायांगिरिपुः त्रीतिपूजयेत् ॥ संप्राश्यतण्डुलजलंप्रातर्विप्रांश्चपूजयेत् ॥ २६॥ दक्षिणाचाििनर्दिष्टाकनकंचसचन्दनम् ॥ सर्वयज्ञफलंप्राप्यगौरीलोकेम हीयते ॥ २७ ॥ पदोद्रवाकार्तिकेचपंचगव्यंपिबेत्ततः ॥ रात्रौप्रजागरंकुर्यात्प्रभातेभोजयेद्विजान् ॥ २८॥ सपत्नीकाञ्छुभाचारान्माल्य