पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कात्यायन्यष्टमेमासिनवमेतुहिमाद्रिजा।॥३०॥ दशमेमासिविख्यातादेविसौभाग्यदायिनी ॥ उमात्वेकादशेमासिगौरीतद्वादोपरा ॥३१॥ कुशोदकंपयन्सप्पिगोमूत्रेगोमयंफलम् । निवपत्रकंटकारीगवांशृगोदकंदधि ॥ ३२ ॥ पञ्चगव्यंतथाशाकंप्राशनानिक्रमादमी । मासिमसिस्थिताहोवमुपवासपरायणा ॥३३॥ ददातिश्रद्धयैतानिवाचकेब्राह्मणोत्तमे ॥ कुसुंभमाज्यंलवणंजीरकंगुडमेवच ॥ ३४ ॥ दत्तैरोभिःसूर्यस्थात्वंसूर्यस्थातुष्यसिप्रिये ॥ मासिमासिभवेन्मन्त्रोगकारोद्वादशाक्षरः ॥ ३६ ॥ ओङ्कारपूर्वकेदेविनमस्कारांतईरितः । एभिस्त्वंपूजितामंत्रैस्तुष्यसिबूतप्रिये।। ३६! तुष्टात्मीप्सितान्कामान्दृदसूितिपूर्वकम् ॥ समाप्तुतेतस्मिन्ब्राह्मणैवेदपारगम्।, १॥३७॥ सहितंभार्ययाभ्यच्र्यगंधपुष्पादिभिःाभैः ॥ द्विजंमहेश्वरंकृत्वाउमांभायतथैवच ॥३८॥ अझंसदक्षिणंदद्यात्तथाशाछेचवासी । मेोद्भ र्तृसहितायथेद्वेणशाचीतथा ॥ मानुषत्वंपुनःप्राप्यस्वेनभूर्वासहैवा।। ४१ ॥ पुण्येकुलेश्रियायुक्तानीरोगासूखमश्रुते ॥ सप्तज, }न्मानियावचनवैधव्यमवायुयात् ॥ ४२ ॥ पुत्रान्भोगांस्तथारूपंसौभाग्यारोग्यमेवच ॥ एकपत्नीतथाभर्तुःप्राणभ्योऽप्यधिकाभवेत्॥४३॥

  • शृणुयाद्वाच्यमानंतुभक्त्यायाललिताव्रतम् ॥ मयास्नेहेनकथितंसापितत्फलभागिनी ॥ ४४ ॥ संपूज्यलक्षललितांललितांगयष्टि

गंधोदकामृतघटींशिरसूिक्षिपेद्यः । सास्वर्गमेत्यललिताकुललामभूताभूपाधिपंपतिमवाप्यभुवंभुनक्ति ॥ ४५ ॥ इति श्रीभविष्ये महापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादललितातृतीयात्रतमाहात्म्यंनामैकविंशतितमोऽध्यायः ॥ २१ ॥ ॥ छ) ॥ ॥ युधिष्ठि वियुज्यते ॥ सुखसंदोहसौभाग्ययुक्ताभवतिभामिनी ॥२॥श्रीकृष्णउवाच। उभयाचरितंयत्नाद्रवालेितामृतम् ॥ लब्ध्वाभिवतोज |न्म्दक्षकोद्वियुक्तूया ॥ ३ ॥ महासौभाग्यसंदोहंदृष्टादेव्यामहात्मना। अरुंधत्यावसिष्ठन्यूट्रेनकथितंशृणु ॥ ४ ॥ मासिमार्गशिरे प्रातेचेद्रवृद्वैशुचिस्मिता । द्वितीयायांसमासाद्यनांमुंजीतपायसम् ॥५॥ आचम्यचशुचिभूत्वादंडवच्छंकरंनमेत् ॥ मुदान्वितानम् | १ मृडानी चाष्टमे मासि-३०पा० ।