पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुवासिनीभ्यस्तद्वेर्यनैवेद्यसूर्यसंस्थितम् ॥ िनर्वत्र्यविधिनानेन्तःपश्चात्क्षमापयेत् ॥२९॥ दांपत्यानिचभोज्यानिचतुथ्यौमधुरैरसैः ॥ इत्युक्तमुम्याचीर्णहररंभाव्रतंपरम् ॥ ३० ॥ तांगस्त्यमुनयेदतंगृहूवरंशूभम् ॥ लोपामुद्रप्रियापत्नीतस्यवेश्मनिपूजिता ॥३१॥ तेनधर्मेणदेवत्वंभर्तालब्धोऽसिशंकरः ॥ अद्धकेऽपिस्थितातेनयाश्चरिष्यंतियोषितः ॥ ३२ ॥ तेयपुरुषोवापिख्यातंरंभाव्रतंभुवि । तासांपुत्रागृहंभोगाकुलवृद्धिर्भविष्यति ॥३३॥ त्रीणांचातुर्यसौभाग्यंगार्हस्थंसर्वकामिकम् ॥ वालावृद्धस्थम्ध्यानांरूपलावण्यवृंहणम् |॥३४॥ सपत्नीदर्पदलनंवशीकरणमुत्तमम् ॥ हिमवद्धिंध्ययोर्मध्ये आयावर्तेमनोहरे ॥ ३६॥ उत्पत्यशोभतेवासेपूर्वोत्पन्नधनेकुले। मृतःाकपुरंयातिततोविष्णुपुरंत्रजेत् ॥३६॥ ततशिवपुरंयातिव्यासस्यवचनंयथा ॥ ३७ ॥ यद्रभयावलभयापहरंततश्चगौर्याहिमा द्विभवनस्थितयापिचीर्णम् ॥ तस्याव्रतंमुविकरोतिरताचधर्मेब्रोशकेशवपर्तिसुखदंलभेत्सा ॥ ३८ ॥ ॥ इति श्रीभविष्येमहापुराणे उत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादपञ्चन्निसाधनाख्यंरंभातृतीयावतंनामाष्टादशोऽध्यायः ॥ १८॥ ॥श्रीकृष्णउवाच ॥ ॥ पार्थभाद्रप देमासिशुकृपक्षेदिनोद्ये ॥ तृतीयायांचतुथ्यचशुद्धायांप्रतिवत्सरम् ॥ १ ॥ उपवासेनगृह्णीयाद्वतंनामातुगोपदम् ॥ स्नात्वानरोवानारी वापुष्पधूपविलेपनैः॥२॥ दध्यक्षतैश्वमालाभिपिष्टकैर्वनमालया। अभ्यंजयेद्वांगंखुरंपुच्छान्तमेवच ॥ ३॥ दद्याद्ववाह्निकंभक्त्या तासांपूर्वापराइयोः॥ अनग्पिाकंभुञ्जीयात्तैलक्षारविवर्जितम् ॥ ४॥ व्रजंतीनांगवांनित्यमार्यातीनांचभारत ॥ पुरद्वारेथागोष्ठमन्त्रेणा नेनमन्त्रवित् ॥ ५॥ अर्धप्रदद्याद्वष्टयांवागवांपादेषुषाण्डव ॥ ६ ॥ मातारुद्राणदुहितावसूनांस्वसादित्यानाममृतस्यनाभिः॥ प्रनुवोचं; ॥ ८ ॥ इत्थंसंपूज्यदत्वार्धततोगच्छेद्वहाश्रमम् ॥ पञ्चम्यांक्रोधरहितोभुवीयाद्वोरसंदधि ॥ ९ ॥ शालिपिष्फलंशाकंतिलमत्रंच शोभनम् ॥ भुक्तावसानेराजेन्द्रसंयतस्तांनिशांस्वपेत् ॥ १० ॥ प्रभातेगोपदंदत्वाब्राह्मणायहिरण्मयम् ॥ क्षमापयेद्वांनाथं १ अर्थम्-इ०पा० ।