पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ ३॥१शुभम् ॥ ६ ॥ तेनमेत्वंमनोहारीभर्तालब्धोसिशंकर ॥ ईश्वरीवाप्यहंस्रीणांतवदेहाहारिणी ॥ ७ ॥ । ॥ ईश्वरउवाच। ।। हिमवद्वहरेरम्येसखीगणसमावृता ॥ ९ ॥ ततोऽहंमेनयाप्रोक्तास्वपित्राचहिमाद्विणा ॥ पुत्रिरंभव्रतंचायैवरसौभाग्यवर्धनम् ॥ १० ॥ येनप्रारब्धमात्रेणसर्वसंपत्स्यतेतव ॥ सौभाग्यंस्त्रीगणैश्वर्यमहाद्वीपदंतथा ॥ ११ ॥ एवंकरोमिवैमातर्ममचोतंपुरस्त्वया ॥ मनोभिलषितंयेनयेनामोतिशंकरम् ॥ १२ ॥ ॥ मेनोवाच ॥ अद्यशुकृतृतीयायांस्रावानियमतत्परा ॥ कुरुपार्थेषुपञ्चाग्रीऽज्वाल मानान्हुताशनान् ॥ १३॥ गार्हपत्यंदक्षिणाग्मिन्यंचाहवनीयकम् ॥ पंचमंभास्करंतेजइत्येतेपंपवह्नयः ॥ १४ ॥ एतेषांमध्यतोभूत्वा तिष्ठपूर्वमुखाचिरम् ॥ चतुर्भुजांध्यानपरांपद्दयोपरिसंस्थिताम् ॥ १५ ॥ मृगाजिनच्छिन्नकुचांजटावल्कलधारिणीम् ॥ सर्वाभरणसंयु |ांदेवमभिमुखीकुरु ॥ १६ ॥ महालक्ष्मीर्महाकालीमहामायामहामतिः ॥ गङ्गायमुनासिंधुःातदुर्नर्मदामी ॥ १७ ॥ सरस्वतवैितरणीसैवप्रोक्तामहासती ॥ तस्याश्चप्रेक्षणपराभवतद्रावभासिता ॥ १८ ॥ होमंकुर्युर्यतात्मानोब्राह्मणाःसर्वतोदिशम् ॥ ुदेव्यापूजाप्रकर्तव्यापुष्पधूपादिनाततः ॥ १९ ॥ बहुप्रकारनैवेद्यनवेधंघृतपाचितम् ॥ स्थापयेत्पुरतोंदेव्यापृथक्सौभाग्यमेवच ॥२०॥ जीरकंकडुढुंडश्चाप्यपून्कुसुमंतथा॥निपाचांपावनतरांलवर्णशर्करांगुडम्॥२१॥पुष्पमंडपिकाकार्यागंधपुष्पाधिवासिता। पद्मासनेन संतिष्ठद्यावत्परिणतोरविः॥२२॥ तप्रणम्यरुद्राणींमंत्रमेतमुदीरयेत् ॥ वेदेषुसर्वशात्रेषुदिविभूमौधरातले ॥२३॥दृष्टःश्रुतश्चबहुशोशंका विरहितःस्तवः॥त्वंशक्तिस्वंस्त्वधास्वाहात्वंसावित्रीसरस्वती॥२४॥पतिदेहिगृहंदेहिवसुदेहिनमोस्तुते॥एवंक्षमापयेद्देवींप्रणिपत्यपुनःपुनः। |२५|देहिभक्यागृहंरम्यविचित्रैवहुभूमिकम्। आच्छाद्यद्वारकेदारकपोतादविभूषितम्॥२६॥कुडवस्तंभगवाक्षाढ्यंमणिमंडितोर ।। णम्। पद्मरागमहानीलवज्रवैडूर्यभूपितम् ॥२७॥ गृहदानविधानेनब्राह्मणाययशस्विने ॥ सपत्नीकायसंपूज्यसर्वोपस्करसंयुतम्॥२८॥ ०