पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपोष्यतिमातुमुंगीतब्रह्मणेसह ॥ एकिद्वत्रिचतुर्भिास्वशक्याiहुनंदन ॥ ३२ ॥ अंतूचातिसुवर्णानांप्रारंभवििधनाचरेत्। पुण्यसंभारमन्विच्छन्गमयित्वाशवालयम् ॥३३॥ व्रतविझेमहाराजजातेदैवात्कथंचन ॥ तावत्यस्तिथयश्चान्याःसमुपोष्याःसमाप्तये ॥ ॥३४॥ अथशीघ्रतरंकश्चिद्वतंकर्तुसमुद्यतः॥विधिनानेनराजेन्द्रनग्रातिथिद्वयम् ॥३५॥ अंतचांतेचवर्षाणांप्रारंभविधिनाचरेत् ॥ अथारब्धेन्नतेकश्चिद्समाप्तम्रियेतचेत् ॥३६॥ सोऽपितत्फलमाप्तोतिसत्यारंभप्रभावतः ॥ वाचकाःश्रावकाश्चैवव्रतस्यास्ययुधिष्ठिर ॥३७॥ भवतिपुत्रसंश्लिष्टाशिवध्यानानुभावतः॥३८॥ पुण्यंबृहत्तपइदंत्रतमाद्राद्येकुवैतिषोडशसमनिरताःस्वधर्मे ॥ तेभानुमंडलमभेद्यमचिंत्य माचंभित्त्वाश्यान्तशशिशेखरपादमूलम् ॥३९॥ इति श्रीभविष्येमूहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेबृहत्तूपोव्रतवर्णनंनाम द्वादशोऽध्यायः॥१२॥४॥ युधिष्ठिरउवाच। जातिस्मरत्वंद्वेशदुष्प्राप्यमितिमेमतिःlतदहंज्ञातुमिच्छामिप्राप्यतेकेनकर्मणा॥१॥वरप्रदा। नाद्देवानामृषीणांसेवनेनवा ॥ तीर्थस्नानेनवादेवतपोहोमव्रतेनवा॥२॥ ॥ श्रीकृष्णउवाच ॥ चत्वारिराजन्भद्राणिसमुपोष्याणियत्नतः॥ }|{{ संजयस्यसुतोजातःस्वर्णष्टीवीतिविश्रुतः ॥ व्रतप्रभावाच्नतिज्ञःसचर्चौरैर्निपातितः ॥ ५ ॥ नारदस्यप्रभावेणपुनरुजीव्यतेऽप्यसौ ॥ सस्मारपूर्ववृत्तांतंसकलंत्रतधर्मतः॥६॥ युधिष्ठिरउवाच ॥ संजयस्यकथंपुत्रःस्वर्णष्ठीवीतिवाकथम् ॥ दस्युभिश्चकथंनीतोमृत्युवैजीवेि तकथम् ॥७॥ । श्रीकृष्णउवाच ॥ संजयोनामराजासीत्कुशावत्यांनराधिप । तस्यदेवर्षीमिौचसदानारदपर्वतौ ॥ ८ ॥ एकदासंजयगृहंसंप्राप्तौतौयदृच्छया । स्वागतासनानाद्यरुपचारपूजयत्। ॥ ॥ ९॥ तेषामथोपविष्टानांपूर्ववृत्तांतभाषिणौ ॥ संजयस्यसुताप्राप्तातरुणीपितुतिकम् ॥ १० ॥ पर्वतश्राहराजानंकून्यंवरवर्णिनी ॥ गुप्तगुल्फासंहतोरूपीनश्रेणिपयोधरा ॥११॥ पद्मपत्रेक्षणनखापद्मकिंजल्कसप्रभा ॥ आकुश्चितमृदुस्निग्धैकेशैरविततैर्पर्नेः ॥ १२ ॥ सविलासागजगतिसुनासाकोकिलस्वरा। अशेोरूपमहोंधैर्यमहोलावण्यमुत्तमम्॥१३॥तिलपुष्पस्फुटानासारूपंसंपरिलक्ष्यते॥कस्येयंभट्टिकाभद्राममातिहृदयंगमा ॥१४॥ एवंब्रुवा