पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु षोडशष्टतदर्धवाएकंवाक्यपेक्षया॥८॥ आमंत्र्यस्वगृहंगत्वामहादेवंस्मरिन्तौ। शुचिवन्नास्तृतायांतुनिराहारोनिशिस्वपेत् ॥९॥ उ०१ भास्करोद्यमासाद्यस्नात्वाचादायदीपकान्॥ नैवेद्यस्नपनंपुष्पंधूपंगच्छेच्छिवालये॥ १० ॥ अभ्यंगयित्वादेवेशंकषायैश्चविरूक्षयेत् ॥ अ. स्नापयेत्पञ्चगव्येनपयसातदनंतरम् ॥ ११ ॥ घृतेनमधुनादारसेनपयसापुनः॥ तिलांबुनातःस्नाप्यस्नापयेदुष्णवारणा ॥ १२॥ लेपयेत्सुधनंपश्चाकपूरागरुचंदनैः ॥ पुष्पेन्संपूज्यातव्यमंशिरसिपंकजम् ॥ १३ ॥ वस्त्रयुग्मंपताकांचपञ्चवणैवतानकम्॥ धूपंदीपंचषण्टाश्चदद्याद्देवस्याक्तितः ॥ १४ ॥ पञ्चन्निवेद्यनैवेद्यस्तुत्वास्वभवनंत्रजेत् ॥ सुसमिदंतकृत्वापूजयेज्ञातवेदसम् ॥ ॥ १५ ॥ ऋतिनश्चतथाचाय्र्यभोजयेन्मिथुनानिच ॥ हेमवस्रादिदानेनयथाशक्त्याक्षमापयेत् ॥ १६ ॥ एवंविसज्यैतान्सर्वान्सा छैबंधुजनैःस्वयम् ॥ प्राशयित्वापञ्चगव्यंटष्टभुजीतवाग्यतः ॥ १७ ॥ एवमेवविकृित्वाप्रारभेन्निर्द्धनोधनी ॥ वित्तसामथ्र्यतश्चै। प्रतिमासंचकृत्स्नशः ॥१८॥ वित्तहीनोयथाकश्चिच्छूद्धयाचपुनःपुनः। पुष्पार्चनविधानेनसर्वमेतत्समाचरेत् ॥ १९॥प्रतिमासमुपो ष्यैवंप्रतिपत्कार्तिकावधौ ॥ पारयेतंहुतंपार्थग्रारंभविधिनास्फुटम् ॥ २० ॥ द्वितीयेद्वेपञ्चदश्यांकृत्वानांनराधिपः ॥ प्रतिपत्स द्वितीयाचेतस्यामुपवसेत्सुधीः ॥ २१ ॥ द्वितीयोपवसेच्छुछातप्रभृतिवत्सरम् ॥ प्रारंभविधिनाचैवंद्वितीयामपिारयेत् ॥२२॥ उपवासद्वयंकृत्वातृतीयांप्रारभेत्ततः ॥ अनेनक्रमयोगेनयाद्वर्षसमाप्यते ॥ २३ ॥ कृत्वैवंषोडोवर्षेपूर्णमास्यांसमुद्यतः ॥ पूर्व शिवभक्तिरतान्विप्राविशुद्धांश्चैवषोडश ॥ वस्त्राभरणदानैश्चशाक्यासंपूजयेद्वती ॥ २६ ॥ ब्राह्मणांश्चयथाशक्त्याभोजयेद्परानपि ॥ अन्येषांचक्षुधार्तानांदद्याद्दानंयथेच्छया॥२७॥ बृहत्तोन्नतंचैवब्रह्मन्नाद्यवशोषणम् ॥ भूर्भुवादिषुलोकेषुभूरिभोगप्रदूंनृणाम् ॥ २८ ॥ चतुर्णामपिपूर्णानांस्वर्गसोपानवस्थितम् ॥ कुर्याद्योधनंप्राप्यमुष्ठनष्टचेतनः ॥ २९ ॥ धूयमायुप्रदूंपुण्यंरूपौभाग्यवर्द्धनम् ॥१॥१ स्त्रीपुंसयोश्चनिर्दिष्त्रतमेतत्पुरातनम्॥ ३० ॥विधक्यापिकर्तव्यंभूयोऽवैधव्यहेतवे ॥ सधवयापिकर्तव्यमवियोगायसद्रतम् ॥ ३१ ॥