पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तर्पयित्वातिलपिष्टकोकिलांपक्षिरूपिणीम् ॥ कलकंठींशुभैःपुष्पैःपूजयेचंपकोद्रवैः ॥ १२ ॥ पत्रैर्वाधूपनैवेद्यदीपालक्तकचन्दनैः ॥ तिलतंदुलदूर्वाग्रेपूजयित्वाक्षमापयेत् ॥ १३॥नित्यंतिलवतीभक्यामत्रेणानेनपाण्डव ॥ तिलसहेतिलसौख्येतिलवणेतिलप्रिये॥१४॥ सौभाग्यंद्रव्यपुत्रांश्चदेहिमेकोकिलेनमः॥ इत्युचार्यतःपश्चाद्वहमभ्येत्यसंयत ॥ १५ ॥ कृत्वाहारस्वपेत्पार्थयावन्मासःसमाप्यते ॥ मासांतेताम्रपात्र्यांतुकोकिलांतिलपिष्टजाम् ॥१६॥ रत्ननेत्रांस्वर्णपक्षांब्राह्मणायनिवेदयेत् ॥ वत्रैर्नर्गुडैर्युक्तांश्रावण्यांकुंडलेऽथवा॥१७॥ श्वश्रूश्वशुरवर्गेवादैवज्ञेवापुरोहिते ॥ व्यासेवासंप्रदातव्यान्नतिभिःशुभकाम्यया ॥ १८॥ एवंयाकुरुतेनारीकोकिलाव्रतमादरात् ॥ सप्त जन्मानिसौभाग्यंसाप्रान्नेतिसुविस्तरम् ॥ १९॥ निःसापत्न्यंपतिभव्यंसस्नेहंप्राप्यभूतले ॥ मृतागौरीपुरंयातिविमानेनार्कवर्चसा ॥२०॥ एतद्वतंवसिष्ठनमुनिनाकथितंपुरा ॥ तयांचानुष्टितंपार्थसमस्तंकर्तिमालया ॥२१॥ तस्याश्चसर्वसंपत्रंवसिष्ठवचनादिह। पुत्रसौभा ग्यसंमानंशत्रुन्नस्यप्रसादजम् ॥२२॥ एवंयान्यापेिकॉतेयकोकेिलान्तमादरात् ॥ करिष्यतिधुवंतस्यासौभाग्यंचभविष्यति ॥ २३ ॥ येकोकिलांकलरांकलकंठपीठांयच्छंसिाज्यतिलपिष्टमयद्विजेभ्यः ॥तेनंदनादिषुवनेषुविहत्यकामंमत्र्येसमेत्यमधुरध्वनयोभवति ॥ |॥२४॥ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्टिरसंवादकोकिलाव्रतैनामैकादशोऽध्यायः ॥११॥छ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ अथपापापहंवक्ष्येबृहद्रतमनुत्तमम् ॥ सुरासुरमुनीनांचदुर्लभंविधिनाश्शृणु ॥ १ ॥ पर्वण्याश्वयुजस्यांतेपायसंघृतसंयु तम् ॥ नभुजीतशुद्धात्माओदनंवैक्षवान्वितम् ॥ २॥ आचम्याथशुचिर्भूत्वाविल्वजंदंतधावनम् ॥ भक्षयित्वामहादेवंप्रणम्येदमुदीर येत् ॥ ३॥ अहंदेवव्रतमिदंकर्तुमिच्छामिशाश्वतम् ॥ तवाज्ञयामहादेवयथानिर्वहतेकुरु ॥ ४॥ इत्येवंनियमंकृत्वायावद्वर्षाणिषोडश ॥ तिथयप्रतिपयूर्वाभजिष्यामीत्यनुक्रमात् ॥ ५ ॥ तोमार्गशिरेमास्प्रितिपद्यपरेऽहनि ॥ पृधगुरुंचोपवासंमहादेवंस्मरम्मुहुः ॥ ६॥ स्नात्वादेवंसमभ्यच्र्यरात्रौग्रज्वाल्यदीपकान् ॥ यमुनांचमहादेवंनत्वापश्चान्निमंत्रयेत् ॥७॥ महादेवरान्विप्रान्सपत्नीकान्यतव्रतान् ॥ | १ तर्पयित्वा लिखेदष्टौकोकिलः पक्षिरूपिणीः|कलकंठी-इ०प०।