पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भनेप्रतिपत्तिथिः ॥ शुकृातस्यांप्रकुर्वीताननियमतत्पर १६॥ अ० नियतात्मवान् ॥५॥पिष्टातकेनििलखेद्वत्सरंपुरुपाकृतिम्। ततश्चन्दनचूर्णेनपुष्पधूपादिार्चयेत् ॥६॥ दीपैश्वासिनवेवैपूजयेद्वत्सरं तदा॥मासर्तुनामभिःपश्चात्रमस्कारांतयोजितेः॥पूजयेद्राह्मणान्वद्वान्मंत्रैवेदोदितैःशुभैः॥७॥ संवत्सरोऽसिपरिवत्सरोऽीडावत्सरोऽभत्स रोऽसिउषसस्तेकल्पंतामहोरात्रास्तेकल्पंतामर्धमासस्तेकल्पतांमासास्तेकल्पंतामृतस्तेकल्पन्तांसंवत्सरस्तेकल्पताम् ॥८॥एवमभ्यच्र्य वासोभिःपश्चात्तमभिपेष्टयेत्॥ कालोद्रवैमूलफलैंनेछैर्मोदकादिभिः॥९॥ ततस्तंप्रार्थयेत्पश्चात्पुरःस्थित्वाकृतांजलिः ॥ भगवंस्त्वत्प्रसा देनवर्षशुभद्मस्तुमे ॥१०॥एवमुक्त्वायथाशाक्याद्द्याद्विशायदक्षिणाम् ॥ ललाटपट्टतिलकंकुर्याचदनपङ्कजम् ॥११॥ तप्रभृत्यनु दिनतिलकालंकृतंमुखम् ॥ धार्यसंवत्सरंयावच्छानेिवनभस्तलम् ॥ १२॥ एवंनरोवानारीवाव्रतमेतत्समाचरेत् ॥ सदैवपुरुषव्याघ्रभोगा। न्भुविभुनक्यसौ॥ १३॥भूताप्रेतापिशाचाश्चदुर्वाराििरणोग्रहः ॥ निरर्थकाभवंत्येतेतिलकंवीक्ष्यतत्क्षणात् ॥ १४ ॥ पूर्वमासीन्मही| पालोनामार्जुनयोजयी ॥ चित्रलेखेतितस्याभूद्भार्याचरित्रभूषणा ॥ १५ ॥ तयाव्रतमिदंचेत्रेगृहीतद्विजसन्निधौ ॥ संवत्सरंपूजयित्वा त्वादिजनार्दनम् ॥१६॥ अमृयुक्षेप्तकामोवासमागच्छतियःपुरः॥ प्रयातियिकृत्स्यादृष्टामुखमधोमुखः ॥१७॥सपत्नीट्पपहरा वशीकृतमहीतला। भर्तुरिष्टादृष्टाचमुखमास्तिनराकुला॥१८॥तावत्करेणाभिभूतोभर्तापुत्रसवेदनः॥शिरोऽर्यानाशंप्रयातःसुहृदां } दुःखदायकः॥१९॥धर्मरानपुग्रासर्वभूतापहारकः तिस्मन्क्षणेमहाराजधर्मराजस्यकिंकरा॥२०lतस्यारमनुप्राप्रष्टुंगृहमञ्जसा। शकुंजयंसमानेतुंकालमृत्युपुरःसराः ॥२१॥ पार्श्वस्थतांचित्रलेखतिलकालंकृतानाम् ॥ दृष्टाप्रणष्टसंकल्पापरावृत्यगतापुनः॥२२॥||॥१ गतेषुतेषुसनृपःपुत्रेणसहभारतानीरुजोबुभुजेभोगान्पूर्वकर्मार्जिताभ्छुभान्॥२३॥एतद्वतंमहाभागकीर्ततेनमहोदयम्॥शंकरेणसमाख्यातं | १ सुपिष्टकेन-इ० पा० । २ सत्वंजयो जयी-इ० पा० । ३ध्यात्वा-इ० पा० । ४ अक्रूरेण-इ० पा० ।