पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मथोवाचविज्ञातोऽसिमयायथा ॥ तथातेऽहंप्रवक्ष्यामिक्षीणाघौघावधारय ॥ १३॥ गात्रत्रयंविरूपंस्याद्वितीयंवास्वरूपतः॥ दृष्टासर्वा गवैरूप्यंज्ञिातोऽस्तिोमया॥ १४॥ दुर्लघ्याप्रकृतिःसाक्षाद्नुभूतकरीभवेत्। प्रकृतेरन्यथाभावःसंर्वथालक्ष्यतेजनैः॥ १५॥ विप्रस्यै १|वंवचःश्रुत्वाजगामादर्शनंशनैः ॥ पुनकैश्चिदहोरात्रैराजगामसतांपुरीम् ॥ १६ ॥ मूलजालकविप्रेणपृष्टःाहामरावतीम् ॥ गतोऽहंपृष्टवां स्तत्ररंभांविभ्रमकारिणीम्॥१७॥ाकस्यावसरेवृत्तेव्रजन्याःस्वगृहंमया। वत्संदेशसमाख्यातःावदत्कोनवेद्वितम् ॥१८॥विद्ययाकल याचापिौरुषेणव्रतेनच॥ तपसावापुमान्मत्योंििवविज्ञायतेचिरम् ॥ १९॥ ब्राह्मणस्तमथोवाचमुग्धादग्धासिंभा ॥ नभक्षयामिशक टंवर्तेनेतेनेत्तिमाम्॥२०॥तस्यैतद्वचनंश्रुत्वाससिङमुविशुद्धीः ॥प्रहस्यामंत्र्यतंविग्रंजगामादर्शनैपुनः॥२१॥कदाचिचरतातेनस्वर्गमार्ग यदृच्छया।दृष्टारंभद्विजप्रोक्तसर्वमेवनिवेदितम् ॥२२॥ रंभोवाच ॥ कोनजानामितंविग्रंशकटव्रतचारिणम् ॥ मूलजालैर्वर्तयंतमहाकाल नाश्रयम्॥२३॥ दर्शनाद्थसंभाषादुपकारात्सहासनात् ॥ चतुर्धास्नेहनिर्वधोनृणांसंजायतेधिकः ॥२४॥ नद्र्शनंनसंभाषाकदाचित्सह तेनमे ॥ नामश्रवणमात्रेणन्नेहःसंशितोमहान् ॥ २५॥ इत्येवमुक्त्वारंभोरूरंभाजंभारिणोंतिकम् ॥ विस्मयोत्फुल्छनयनाजगामगजगा; मिनी ॥ २६॥ गत्वानिवेदयामासन्नेहव्रतविचेष्टितम् ॥ पुरतोरुद्धंट्टद्याब्राह्मणस्यचधीमतः ॥२७॥ शक्रप्रोवाचावैर्गीगीर्वाणदृद्यं गमाम् ॥ किमानयामितंत्रिशंसमीपंतवसुव्रतम्॥२८॥ िदव्यमाल्यांवरधरंदव्यस्रगनुलेपनम्॥विमानवरमारोप्यदर्शयामासतंपुनः॥२९॥ तत्रस्थःसद्विजेोभोगान्भुनक्तिसहरंभया। शकटव्रतमाहात्म्यमित्येतत्तमयोदितम् ॥ ३० ॥ राज्यश्रियंजगतिसर्वजनोपभोग्यामामोतिशक्रः विकेशवयोर्निवासम् ॥ नाप्राप्यमस्तिभुवनेसुदृढव्रतानांतस्मात्सदाबतपरेणनरेणभाव्यम् ॥ ३१ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्व णिश्रीकृष्णयुधिष्ठिरसंवादेशूकटवतमाहात्म्यकथनंनामसप्तमोऽध्यायः॥७॥ ॥ ४॥ |युधिष्टिरउवाच । ब्रोशुकेशवादीनांगौरी गणपतेस्तथा।। दुर्गासूर्याग्रिप्तोमानांत्रतानिमधुसूदन ॥१॥ शास्त्रांतरेषुदृष्टानितवबुद्धिगतानिचातानिसर्वाणिमेदेवदेवकिनन्दन॥२॥ १ सर्वव्यलक्ष्यते जनैः-इ० पा० । २ संभाष्यापूज्य-इ०पा० । ३ संवर्द्धितः-इ०पा० । ४ शिववासवयोः-इ०पा० ।