पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ ॥ घोरंनपश्यंतियमस्यपढ़नंनराः॥२१॥किंतुपपैमाॉरैकिश्चित्कालंशिवाज्ञया। भवंतिप्रेतराजानस्ततोयांतािशिवालयम्॥२१२॥ येपुनःसर्वभावेनप्रतिपन्नामहेश्वरम् ॥ नतेलिप्यतिपापेनपद्मपत्रमिवांभसा ॥ २१३ ॥ तस्मद्विवर्धयेद्भक्तिमीश्वरसततंबुधः ॥ तन्मा हात्म्यविचारेणभवदोषविरागतः॥ २१४ ॥ पापानिपंचपरमार्थतयैवपार्थदुःखप्रदानसुचिरंपितृराजलोके ॥ अन्यानियनिचिरकाल भयानकानिवकुंनयांििकलतानिपरिस्फुटनि ॥ २१५ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेशुभाशूभ लनिर्देशोनामपष्टोऽध्यायः ॥ ६॥७ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ यदेततेसमाख्यातंगंभीरनरकार्णवम्। व्रतोपवासनियम वेनोत्तीर्यतेसुखम् ॥ १ ॥ दुर्लभंप्राप्यमानुष्यंविद्युत्पतनचञ्चलम् ॥ तथात्मानंमाध्याद्रश्यते पुनर्यथा ॥ २ ॥ दानतम यीकीर्तिर्यस्यस्यादिदेहिनः ॥ परलोकेऽपिसतयाज्ञायतेज्ञातिवर्द्धनः ॥ ३ ॥ ज्ञायतेनेहनामुत्रतस्वाध्यायवर्जितः ॥ पुरुषः पुरुषज्याघ्रतस्माद्रतपरोभवेत् ॥ ४ ॥ अत्रतेकथयिष्यमितिहासंपुरातनम् ॥ सिद्धेनसहसंवाद्मवंत्यांब्राह्मणस्यहि ॥ ९ ॥ वत् ॥८| मूलज़ालिकविप्रेणदृष्टपृष्टश्वकोभवान्। कदास्वर्गात्समायातकेनकार्येणमेवट् ॥९॥ कचिदृष्टावयारंभभाभूतिदिगं तरा ॥ चित्तसंमोहनकरीदेवानामेकसुंदरी ॥ १० ॥ गत्वामद्वचनाद्वाच्यानिर्वाच्यादोषदििभः ॥ आवंत्यस्त्वांकुशलिनींपृच्छ | १ हरिम्-इ०पा० ।१ परां गतिम्-इ०पा० । ३ जनो यज्ञविवर्जितः-इ० पा० । ४ शिवेन-इ० पा० । ५ चिपिटाक्षःस्फुटितकाखंडजाकृशकटित्या १ इत्यशुद्ध:पाठःकस्मिश्चित्पुस्तके दृश्यते।