पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मैरणांतरितायेषांनारकीतीवयातना। एवंकृिष्टविशुद्धाश्वसावशेषेणकर्मणा ॥ १८॥ ततक्षितिसमासाद्यपुनर्जायंतिदेहिनः॥ स्थावरा) विविधाकारास्तृणगुल्मादिभेदतः॥१८९॥ तत्रानुभूयदुःखानिजायंतेकीटयोनिषुlनिष्क्रांत निष्क्रांताःकीटयोनिभ्यस्ततोजायंतिपक्षिणः ॥१९०॥ संक्षिष्टा:पक्षिभावेनभवंतिमृगजादिषु ॥ मार्गदुःखमतिक्रम्यजायंतेपशुयोनिषु ॥ १९१ ॥ क्रमाद्वोयोनिमासाद्यपुनर्जायंतिमानवाः ॥ एवंयोनिषुसर्वासुपरिक्रम्यक्रमेणतु॥१९२॥ कालांतरवशाद्यांतिमानुष्यमतिदुर्लभम्॥व्युत्क्रमेणापिमानुष्यंप्राप्यतेपुण्यगोचरात्॥१९३॥ विचित्रागतयोक्ताःकर्मणांगुरुलाघवात्। मानुष्यःसमासाद्यस्वर्गमोक्षप्रसाधकम् ॥ १९४॥ द्वयोर्नसाधयत्येकंसमृतस्तप्यतेचिरम्॥ देवासुराणांसर्वेषांमानुष्यमतिदुर्लभम् ॥१९॥ तत्संप्राप्यतथाकुर्यान्नगच्छेन्नरकंयथा॥ स्वर्गापवर्गलाभाययदिनास्तिसमुद्यतः॥१९६॥ स्वर्गस्यमूलंमानुष्यंतद्यत्नादनुपालयेत् ॥ धर्ममूलेनमानुष्यंलब्ध्वासर्वार्थसाधकम् ॥१९७॥ यदिलाभेनयत्नस्तेमूलंरक्षस्वयत्नतः॥मनु ष्यत्वेचविप्रत्वंय:संप्राप्यातिदुछंभम्॥१९८॥नकरोत्यात्मनःश्रेयकोन्यस्तस्मादचेतनःlसर्वेषामेवदेशानांमध्यदेशःपरःस्मृतः ॥१९॥ अतःस्वर्गश्चमोक्षश्चयशःसंप्राप्यतेनरैः ॥ एतस्मिन्भारतेपुण्येप्राप्यमानुष्यमधुवम् ॥ २०: । यःकुर्यादात्मनःश्रेयस्तेनात्माराक्षत स्वयम् ॥ यःकुर्यान्नात्मनःश्रेयस्तेनात्मावंचितःस्वयम् ॥ २०१ ॥ भोगभूमिःस्मृतःस्वर्ग:कर्मभूमिरियंमता ॥ इहयक्रियतेतकर्मस्वर्गे तदुपभुज्यते ॥ २०२ ॥ यावत्स्वास्थ्यंशरीरस्यतावद्धर्मसमाचर । अश्वत्थश्चातियत्नेननििधत्कर्तुमुत्सहेत् ॥ २०३ ॥ अधुवेण शरीरेणाधुर्वयःप्रसाधयेत् । धुवैतस्यपरिभ्रष्टमधुर्वनष्टमेवच ॥ २०४ ॥ आयुषःखंडखंडानिनेिपतंतितवाग्रतः ॥ अहोरात्रापदेशे नकिमर्थनावबुध्यसे ॥ २५ ॥ यानज्ञायतेमृत्युकदाकस्यभविष्यति ॥ आकामिकेहिमरणेष्टार्तद्वेितकस्तदा।।२०६॥ परित्य ज्यदासर्वमेकाकीयास्यसिधुवम्॥ नद्दसितदाकस्मात्पाथेयार्थमिदंधनम् ॥२७॥गृहीतदानपाथेयासुखंयांतिमहाध्वनि। अन्य थायितेजंतुःपाथेयरहितःपाथे। २०८॥ येषांद्विजेन्द्रवाहित्रीपूर्णभांडातुगच्छति । स्वर्गदेशस्यपुरतस्तेषांलाभंपदेपदे ॥ २०९॥ | १ मरणं त्वरितं येषाम्-इoपा० । २ अयं देशः-इ०पा० ।