पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५॥||आपीडयंतेजिह्वामूलेनिबध्यखलःपुनः॥तिष्ठतिलंबमानाश्चलोहभाप्रपीडिताः ॥ १६७ ॥ स्निग्धेचवृषणेनद्वेलोहभारद्वयंपुनः ।। तिष्ठतेलंबमानंचवहुभारचतुर्गुणम् ॥१६८॥ ततस्मांसमुत्कृत्यतिमात्रप्रमाणतः ॥ भोजनंदीयतेषांसूच्यग्रेणशोणितम् ॥१६९|| यदूनिर्मासतांप्राप्ताकालेनमहापुनः॥ तक्षारेणदीपेनवपुस्तेषांलिप्यते ॥ १७ ॥सिच्यतर्पधाराभिशोष्यंतेवायुनपुनः । भृशाबुभुक्षयापंडिामृच्छेयातिांपासया ॥ अत्युष्णेनातितेिनपापानांसमरेणच ॥ १७३॥ एवमादिमहाघोरायातनापापकारण । एकंकनरकेचैवशतशोथसहस्रशः ॥ १७४॥ प्रत्येकंयातनाश्चित्राःसर्वेषुनरकेषुच ॥ कष्टवर्षशतेनापिसोढुंसवैश्वनारके ॥ १७५ ॥ एतेचविविधैरर्यात्यमानाश्चकर्मभिः॥म्रियंतेनैवपपिष्टविविधा:पापकारिणः ॥ १७६॥ महोघोराभिघोराल्याकालाग्सिदृशोपमाः॥|| श्रुतेरेतैर्महारौद्रक्रियन्तेमृदुचेतसः॥१७lततस्तेनात्रकथिता:पापागच्छंतितान्स्वयम् ॥ पुत्रत्रिकलत्रार्थयदापुण्यंत्पपाकृतम्॥१७८|| एकाकीदह्यतेनचपश्यतिानिसः ॥ आत्मनाचकृतंपापंभोक्तव्यंध्रुवमात्मना ॥ १७९ ॥ तत्किमन्योपघातार्थमूढपापंकृतंत्वया ॥ एवंद्वतैरुपालब्धास्तेपृच्छतिःपुनः॥१८० ॥ िकयंतंकेनापेनकालमाायतेनराः॥ देवद्रव्यविनाशेनगुरुद्रोहादिकर्मभिः। ३८१ । पापात्सर्वेषुपच्यतेनरकेष्ामहाक्षयात् ॥ महापातकिनश्चापिसर्वेषुनरकष्विह ।। १८२ ॥ आचंद्रतारकंयावत्पीडयंतेविविधैः ॥ महापातकिनश्चान्येनरकार्णवकोटिषु ॥ १८३॥ चतुर्दशसुपच्यतेकलार्धविविधैर्वधैः ॥ उपपातकिनश्चापितद्धयांतिमानवः ॥ १८४ ॥ शेषपापैस्तदर्धतुकालंचापितथाविधम् ॥ तस्मात्पापंनकुर्वीतचंचलेजीवितेसति ॥ १८५ ॥ पापेनधुिवंयांतिनरकेषुनराःस्वयम् ॥ यःकरोतिनरःपापंतस्यात्मधुवमप्रियः॥१८६॥ पापस्येहफलंदुःखंतद्रोक्तव्यमिहात्मना ॥ कथंतेपापनिरतानरारांत्रिषुशेरते ॥१८७|| १ अस्माद्ग्रे-“तत्रान्यायतनानांचविविधा:पापकारिणः’-इति पाठ एकस्मिन्पुस्तकेऽधिकः पृथक्तयेोपलभ्यते । २ नारीषु-३० पा० । उ०५ ०१ १०॥