पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घोराप्रत्येकंशरीरेतत्कृतेनच ॥ १४ ॥ स्पर्शलोभेनयेमूढःसंस्पृशंतिपरस्त्रियम् ॥ तेषांत्वगग्विर्णाभिसूचीभिपूर्यतेभृशम्।। १४५॥ ततःक्षारादिभिःसवैशरीरमनुलिप्यते ॥ यातनाचमहाकष्टासर्वेषुनरकेषुच ॥ १४६ ॥ गुरोःकुवैतिभुकुटिंकूचक्षुश्चयेनराः ॥ परदारांश्चपश्यंतिलुब्धान्निग्धेनचक्षुषा।। १४७॥ सूचीभिरिग्वणाभिस्तेषांनेत्रंप्रपूर्यते । क्षाराचैश्चकृमात्सर्वेदुहेसवाश्चयातूना॥१४८॥ देवागुिरुविप्राणांयेऽनवेद्यप्रभुजते॥ लोहकीलातैस्ततैस्तजिह्वस्यंप्रपूर्यते ॥ १४९ । ततःक्षारेणदीपेनतैलताम्राििभक्रमात् ॥ }शरीरेचमहाघोराश्चित्रानरकृयातना॥१५०|येशिवारामपुष्पाणिलोभात्संगृह्यपाणिना ॥ जिअंतिमूढमनसाशिरसाधारतिच ॥१९१॥| आपूर्यतेोशरस्तेषांतलोहशंकुभिः ॥नासिकाचातिवहुशस्तत्क्षारादिभिपुनः ॥ १५२॥ येनंदंतिमहात्मानमाचार्यधर्मदेशकम् ॥ शिवभक्तांश्चयेमूढाशिवंधर्मचशाश्वतम् ॥ १५३ ॥ तेषामुरासिकंठेचजिह्वायांदंतसंधिषु॥ तालुकोष्ठचनासायांमूसिर्वांगसंधिषु॥१५४॥ अग्रिवणसूतप्ताश्चत्रिशिखालोहशंकवः ॥ आखन्यतेसुहुशःस्थानेष्वेतेषुमुद्वरैः ॥ १५ ॥ ततःक्षारेणतनताग्रेणत्रपुणापुनः । तप्ततैलादिभिःसर्वेरापूर्यतेसमंततः ॥ १५६ ॥ क्षारताम्रादिभेिद ह्यतेहुशःपुनः ॥ नरकेषुचसर्वेषुचित्रादेहयातनाः॥ १९७॥}} भवंतिबहुशःकष्टाःपाणिपादसमुद्रवाः॥शिवायतनपर्यंतेशिवारामेचकुत्रचेित्॥१५८॥समुत्सृजतियेपापाःपुरीषंमूत्रमेक्वा ॥ तेषांलिंगंसवृप| णचूण्यतेलोहमुरैः॥१५९॥सूचीभिरग्विर्णभिस्ततश्चापूर्यतेऽनः॥लोहदण्डश्वसुमहानग्विर्ण:सकंटकः॥१६०॥आखेोद्यतेगुदस्तेषांयाव तेलोहतोरणेबद्धाहस्तपादावताडिताः॥विदारितांगाशुष्यंतेतिष्ठत्यब्दज्ञातंनराः ॥ १६४॥ हस्तपादललाटेधुकीलितालोहशंकुभिः ॥ १ ये देवारामपुष्पाण-इ०पा० । २ विष्णुधर्मच-इ०पा० ।३ देवायतनपर्यंते देवाररामे च कुत्रचित्-इ०पा० । ४ भृशम्-३०पा० । ५ निरूप्य च गुदे