पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०||कम्॥१२॥ गाढमालिङ्गवतेनारींज्वलंतलोहनिर्मिताम्॥पूर्वाकारंचपुरुषंग्रज्वलंतंसमंततः॥१२॥दुश्चारिण्यष्ट्रियोगाढमालिंगतिवदति ३॥|{ ॥ १२४॥मूग्नािथपच्यतस्वपापैरवमानवाः॥ कर्णयुदूखलेसास्राक्षिप्यशिलासुच ॥ १२९॥ क्षिप्यतेचांधकूपेषुदश्यतेभ्रमरै }॥१२७॥इतस्ततश्चधातिदह्यमानास्तदर्चिषा॥पृष्ठचानीयजंघेद्वेविन्यस्तेस्कंधयोस्थिते॥१२८॥ तयोर्मध्येनचाकृष्यबाहुपृष्ठनगाठतः॥ वध्वःपरस्परंसर्वसुदृढंगाढरज्जुभिः॥१२९॥ पीडयंतिसुसरंधाभ्रमरास्तीक्ष्णलोहजाः॥मानिनांकोधिनांचैवपुरापापस्यसंशयात्॥१३०॥ पापानांनरकेपुंसांधृष्यतेचंद्नंयथा ॥ शरीराभ्यंतरगतंतरुणानांचदारुणम् ॥ १३१ ॥ पिंडवंधःस्मृतोयाम्योमहाज्वालेषुयातनाः ॥ रज्जुभिर्वेष्टितांगाश्वग्रलिप्ताकर्दमेनच॥ १३२॥ करीपरुक्षवद्वौचपच्यतेनमियंतिच॥ सुतीक्ष्णाक्षारतोयेनार्करासुशिलासुच ॥१३॥ आपापसंक्षयात्पापाधृष्यंतेचंदनंयथा ॥ शरीराभ्यंतरगतैःप्रभृतैकृमिभिर्नराः ॥ १३४ ॥ भक्ष्यंतेतीक्ष्णवदनैरादेहप्रक्षयाद्राम् ॥ कृमीणनिचयेक्षिापूतिमांसस्यराशिषु॥१३५॥तिष्ठत्युद्विग्रहद्यापर्वताभ्यांचपीडितः॥सुतप्तवत्रलेपेनशरीरमनुलिप्यते॥१३६॥ अघोमुखोद्वैपादाश्चधृतास्तप्यविद्विषु। वदतेन्यिस्तंसुतप्तायोमयंगुडम् ॥१३७॥ तेसादंतिपराधीनान्यमानास्तुमुद्वैः। येशिवायतनारामवापीकूपमठांगणात्॥१३८॥अभिद्रतिपापिष्ठानरास्तत्रवसंतिच॥व्यायामोद्वर्तनाभ्यंगानमापानभोजनम् ॥१३९॥ क्रीडनमैथुनंतमाचरंतिमति ॥ तेवाधैिर्षोंक्षुिर्यादिपीडनैः ॥१०॥ रियाणिषुपच्यूतेयावदाचन्द्रारकम्॥ येशृण्वं तिगुरोर्निदांतेषांकर्णप्रपूर्यते ॥ १४१ ॥ अग्विणैरयःकीलैस्तप्तताम्रादिभिर्तुतैः ॥ पुसीसारकूटयैक्षारेणजंतुनपुनः ॥ १४२॥ क्रमादापूर्यतेकणेनरकेषुचयातनः। अनुक्रमेणसर्वेषुभवंत्येतेसमंततः ॥ १४३ ॥ सर्वोद्रयाणामप्येवंक्रमापापेनयातनाः॥भति १ तद्दा नरम्-इ० पा० । २ तथाविधम्-इ० पा० । ३ अध:शिरोध्र्वपादाश्च-इ० पा० । उ०प "