पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पच्यतेतप्ततैलकटाहके ॥ विष्ठापूर्णेततःकूपेकृमीणांनिचयेततः ॥ १०१ ॥ मेदत्वक्पूयपूर्णायांप्यांक्षिप्यतितेपुनः ॥ भक्ष्यंते । क्रिमिभिस्तीक्ष्णैछौंहर्तुडैश्चवायसैः॥ १०२॥ वभिर्दशैवृकैर्षेरैव्यधेरप्यथवानरैः ॥ पच्यतेमांसवचापिप्रदीप्तांगारराशिषु ॥ १०३ ॥ प्रोताःशूलेषुतीक्ष्णेषुनरापापेनकर्मणा ॥ तिलपिंडविाक्रम्यघोरैःकर्मभिरात्मनः ॥ १०४ ॥ तिलवत्संप्रपीडयंतेचक्राख्येनर) केतथा ॥ भिद्यतेचापितल्पेषुलोहभ्राष्ट्रष्वनेकधा ॥ १५ ॥ तैलपूर्णकटहेषुसुतोषुपुनःपुनः । बहुशःपीडयतेजिह्वायाऽसत्य प्रियवादिनी ॥ १०६ ॥ संदंशेनसुतप्नप्रपीड्यंतचपादयोः ॥ मिथ्यागमप्रवकुश्चद्विजिह्वस्यचनिर्गता ॥ १०७ ॥जिह्वार्द्धकोश विस्तीर्णाहलैस्तीक्ष्णैश्वाध्यते ॥ निर्भत्संयंतियेकूरामातरंपितरंगुरुम् ॥ १०८ ॥ तेषांवक्षउलूकाभिर्मुखमापूर्यसेव्यते ॥ ततः | क्षारेणदीपेनतामेणतुपुनःपुनः ॥ १०९ ॥ तेनापूर्यतेऽत्यर्थतप्ततैलैश्चतन्मुखम् ॥ इतस्ततःपुनर्वभृशमापूर्यहन्यते ॥ १० ॥ विष्टभिकृििभश्चापसुवर्णहरणैर्नरः ॥ ११ ॥ पिरष्वजतिचात्युग्रांप्रदीप्तांलोहशाल्मलिम् । न्यपृष्ठदेशेचपुनस्तीक्ष्णैर्महाघनैः॥ दंतुरेणातिकूटेनक्रकचेनवलीयसा।॥१२॥ शिरःप्रभृतिपादांतंघोरैःकर्मभिरात्मजैः॥खाद्यतेस्वनिमांसानिपायतेशोणितंस्वकम् ॥१३॥ ष्यतेतूर्णयमदूतैर्बलोत्कटैः॥निरस्तास्तनिरुछासास्तिष्ठतिनरकेधुवम्॥११७॥उच्छुतिसदाश्वासैर्वालुकावट्नावृताःारौरवेरोद्मानाश्चपी डयंतेविविधैःशरैः॥१८॥ महारौरवपीडाभिर्महतीभिस्तदंतिके॥पदोरास्येगुदेचैवपार्थेचोरसिमस्तके ॥११९॥निखन्यतेपनैस्तीक्ष्णैः । सुतप्रैलोहशंकुभिःlसुतप्तवालुकायांचलुठयंतेपुनःपुनः॥१२०॥जतुपकेभृशांतपेक्षित्वानंदंतिविस्तरम्।तेनतेनैवरूपेणहसतिपारदारि १५ १ दौण्याम्-इ० पा० । २व्यात्रैश्च विरुताननैः-इ० पा० । ३ दीप्तांगारप्रदीप्तिषु-इ० पा । ४ ह्रस्वमांसानि-इ०पा० । ५ शिवमुङ्गरैः-इ०पा० ।। ६ जल्पंते च-इ०पा० ।