पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• स्तुवैसुतः॥२२॥ सहस्रहीनंराज्यंतत्कृत्वास्वर्गमुपाययौ॥ तस्माजातत्रिशंकुश्वराज्यंवर्षसहस्रकम्॥२३॥ पद्मनाहीनतांजातंहश्चिंद्रस्तु |०प तत्सुतःlराज्यंत्रिंशत्सहस्रचरोहितोनामतत्सुतः॥२४॥पितुस्तुल्यंकृतंराज्यंहारीतस्तनयोऽभवत्॥पितुस्तुल्यंकृतंराज्यंचंचुभूपश्चतत्सुतः। प्र० १ "| २५॥पितुस्तुल्यंहिराज्यंतद्विजयोनामतत्सुतः॥पितुस्तुल्यहिराज्यद्वरुकस्तनयस्ततः॥२६॥पितुस्तुल्यंकृतंराज्यंसगरस्तनयोऽभवतु। भूपाश्चवाहुसेनान्तावैष्णवाःपरिकीर्तिताः॥२७॥ राज्यमानंकृतंसम्यग्भूपैर्वैवस्वतादिभिः॥मणिस्वर्णसमृद्धेिश्वहृतंबहुदुधकम्॥२८॥पूर्णे । धर्मस्तदाभूम्यांमुनेसत्ययुगस्यवै॥ तृतीयचरणेमध्येसगरोनामभूपतिः॥२९॥ शिवभक्तःसदाचारस्तत्पुत्रासागराःस्मृताः॥त्रिंशत्सहस्रवर्षे तद्राज्यवैमुनिभिस्मृतम्॥३०॥नष्टषुसागरेष्वेवमसमञ्जसआत्मजः॥ातहीनंकृतंराज्यमंशुमांस्तत्सुतोऽभवत्॥३॥ातहीनंकृतंराज्यदि लीपस्तत्सुतोऽभवत्। शातहीनंकृतंराज्यंतस्माजातोभगीरथः॥३२॥ शतहीनंकृतंराज्यश्रुतसेनस्ततोऽभवत् ॥ शतहीनंकृतंराज्यंना भागस्तनयस्ततः॥३३॥शातहीनंकृतंराज्यमम्बरीषस्ततोऽभवत् ॥ शैवाःषट्श्रुतसेनान्तानाभागोवैष्णवोनृपः ॥३४॥ सत्यपाद्भूमा |ऽयंतृतीयोभारतेंऽतरे॥ अंबरीषेणभूपेनातहीनंकृतंपदम् ॥३५॥ चतुर्थेचरणेतस्यचाष्टादशसहस्रकम् ॥ अब्दंराज्यंशुभंज्ञातंकर्मभूम्यां| चभारते ॥३६॥ एकोनत्रिंशद्वर्षाणिराज्यंतत्रिंशतानिच ॥शातहीनंकृतंराज्यंसिंधुद्वीपोऽम्बरीपजः ॥ ३७॥ शातहीनंकृतंराज्यमयुता? स्ततोऽभवत्॥शातहीनंकृतंराज्यमृतुपर्णस्तुतत्सुतः॥३८॥ातहीनंकृतंराज्यंसर्वकामोनृपस्ततः॥ातहीनंकृतंराज्यंनृपःकल्मपावनः३९॥ शतहीनंकृतंराज्यंसुदासस्तनयोभवत्।तस्मादशामकश्चैवमद्यन्त्यावसिष्ठजः॥४०॥शतहीनंकृतंराज्यंदरिवर्मातोऽभवत् ॥ सप्तभूपामुद्रा सान्तावैष्णवापरिकीर्तिताः॥ ४१ ॥ गुरुशापातुसौदासोराज्याङ्गंगुरवेऽर्पयत् ॥ गोकर्णलिंगभक्तश्चशैवःसमयउच्यते॥ ४२॥ हविमाश मकजॉवैश्यवत्साधुपूजकः॥ ऊनत्रिंशत्सहस्राणितथासप्तशतानि ॥४३॥ हरवर्माऽकरोद्राज्यंतस्माद्दशरथोऽभवत्॥पितुस्तुल्यंकृतंराज्यं नावृष्टिस्तदाभवत्। शतवर्षमनावृष्टिस्सर्वराज्यंव्यनाशयत् ॥ ४६॥ यज्ञकृत्वावसिष्ठस्तुराज्ञीवचनतत्परः॥ यज्ञात्वङ्गांगउत्पन्नःखङ्गां