पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पिाशैस्तीर्यतेनालसैः॥ नास्तिमृत्युसमंदुखंनास्तिमृत्युसमंभयम् ॥९१॥ नास्तिमृत्युसमाप्तसर्वेषामेवदेहिनाम् ॥ सद्भार्या |पुत्रमित्राणिराज्यैश्वर्यधनानिच ॥ ९२॥ अवद्वानिचवैराणिमृत्युःसर्वाणिकुंतति ॥ हेजनाकिनभश्यध्वंसहस्रस्यापिमध्यतः ॥ ९३ ॥ |जनाःातायुषःपञ्चभवंतिनभवंतिच ॥ अशीतिकाविपद्यतेकचित्सप्ततिकानराः ॥ ९४ ॥ परमायुषंस्थितंषष्टिस्तचैवानिश्चितंपुनः ॥ यस्यावद्रवेदायुर्देहिनांपूर्वकर्मभिः॥९५॥ तस्यार्द्धमानुषोरात्रिर्हरतेमृत्युरूपिणी। बालभावेनमोहनवाक्येजरयातथा ॥ १६ ॥ वर्षाणांविंशतिर्यातिधर्मकामार्थवर्जिता ॥ आगंतुकैर्भयैःपुंसांव्याधिशॉकैरनेकधा ॥ ९७ ॥ भक्ष्यतेऽचतत्रापियच्छेषंतचजीवति ॥ जीवितांतेचमरणंमहाघोरमवायात् ॥९८॥ जायतेजन्मकोटषुमृतःकर्मवशात्पुनः॥ देहभेदेनयःपुंसांवियोगकर्मसंक्षयात् ॥ ९ ॥ मरणंतद्विनिर्दिष्टनान्यथापरमार्थतः ॥ महातपःप्रविष्टस्यच्छिद्यमानेषुमर्मसु ॥ १० ॥ यदुःखंमरणेर्जतोर्नतस्येहोपमाकचित् । हातातमातःकांतर्तिरुदन्नेवंदुिःखितः॥१०१ ॥ मंडूकइवसपेणग्रस्यतेमृत्युनाजनः ॥ बांधवैःसंपरिष्वक्तप्रियैःसपरिवारितः॥ १०२॥ निःश्वसन्दीर्घमुष्णंचमुखेनपरिशुष्यति ॥ क्रन्दतेचैवखट्यांपरिवर्तन्मुहुर्मुहुः ॥ १०३ ॥ संमूढक्षीयतेऽयर्थहस्तपादवितस्ततः ॥ | चिंतयानश्चत्तिानिकस्यैतानिमृतेमयि ॥ पैधावटन्वन्यमानःकालपाशेनकाशतः ॥ १०६ ॥म्रियतेपश्यतामेवजनानांघुरस्वनः॥ जीवस्तृणजलॉकेवदेहाद्देहंविशेत्क्रमात् ॥ १०७ ॥ संप्राप्योत्तरकालंहिंदेहंत्यजतिपौर्वकम् ॥ मरणाग्रार्थनाहुःखमधिकंब्रविवेकिनः ॥ ॥ १०८॥ क्षणिकंमरणादुःखमनंतंप्रार्थनाकृतम् ॥ जगतांपतिरर्थत्वद्विष्णुर्वामनतांगतः ॥ १०९ ॥ अधिककोऽपरस्तस्माद्योनया | १ योनिकोटीषु-इ०पा० । २ नंदन-इoपा०। ३ मरणात्प्राक्-कर्णनासिकामुखानिहस्तेनचालयतीत्यवटखननापदेशः । ७ ।