पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कौमारेकर्णवेधेनमातापित्रोश्चताडनात्। अक्षराध्ययनात्पुंसांदुःखंस्याद्वरुशासनात् ॥ ६६ ॥ प्रसन्नेद्रियवृत्तिश्चकामरागप्रपीडनात् । रोगोद्धतस्यसततंकुतःसौख्यंचयौवने ॥ ६७॥ईष्र्ययाचमहदुःखंमोहाद्रक्तस्यजायते ॥नेत्रस्यकुपितस्यैवरागोदुःखायकेवलम् ॥ ६८॥ नरात्रैविंदतेनिद्रांकोपमिपरिपीडितः। दिवावापिकुतसौख्यमथॉपार्जनचिन्तया ॥ ६९ ॥ स्रीष्वायसितदेहस्ययेपुंसःशुकदिवः ॥ नतेसुखायमंतव्याःस्वेदजाइवद्विः ॥७०॥किमिभिस्तुद्यमानस्यकुष्ठिनःकामिनस्तथा॥कंडूयनान्नितापेनयद्रवेत्त्रीषुताद्वतत् ॥ ७१ ॥ यादृशीवन्दतेसौख्यंगंडान्वयविनिर्गमे ॥ तादृशंस्त्रीषुमंतव्यंनाधिकंतासुविद्यते ॥ ७२ ॥ गंडस्यवेदनायद्वत्स्फुटितस्यनिवर्तते ॥ तद्वत्त्रीष्वपिमंतव्यंनसौख्यंपरमार्थतः॥७३॥विण्मूत्रस्यसमुत्सर्गात्सुखंभवतियादृशम् ॥ तादृशातेषुविज्ञेयंमूढेःकल्पितमन्यथा॥७४॥ नारीष्वशुचिभूतासुसर्वदोषाश्रयासुच ॥ नाणुमात्रकमप्येवंसुखमस्तिविचारतः॥७५॥ सन्मानमयमानेनवियोगेनसुसंगमम् ॥ यौवनंज | रयाग्रस्तकिंसौख्यमनुपद्रवम् ॥७६॥ वलीपलितखालित्यैःशिथिलीकृतविग्रहम् ॥ सर्वक्रियास्वशतंचजरयाजर्जरीकृतम् ॥ ७७ ॥ स्त्रीपुंसयोर्नवंरूपंतदान्योन्यंप्रियंपुरा ॥ तदेवजरयाग्रस्तमुभयोरपिनप्रियम् ॥ ७८ ॥ अपूर्ववत्स्वमात्मानंजयापरिवार्ततः ॥ यःपश्यन्नपिरजेतकोऽन्यस्तस्मादचेतनः ॥ ७९ ॥ जराभिभूतःपुरुषःपत्नीपुत्रादिांधवैः॥ अशक्तत्वाहुराचारैर्भूत्यैश्वपरिभूयते ॥८०॥ धर्ममर्थचकामंचमोक्षंचनजरंयतः ॥ शतंसाधयितुंतस्माच्छरीरमिदमात्मनः ॥ ८१ ॥ वातपित्तकफादीनांवैषम्यंव्याधिरुच्यते ॥ तस्माद्वयाधिमयंज्ञेयंशारीमिदमात्मनः॥८२॥ वाताद्यव्यतिरिक्तत्वावाधीनांपञ्जरस्यच ॥ रोगैर्नानाविधैर्यानिदेहोदुःखान्यनेकधा ॥ ॥ ८३ ॥ तानिचस्वात्मवेद्यानिकिमन्यत्कथयाम्यहम् ॥एकोत्तरंमृत्युशातमस्मिन्देहेप्रतिष्ठितम् ॥ ८४ ॥ तत्रैकःकालसंयुक्तःशेषाश्चार्ग तवःस्मृताः॥ येविागंतवप्रोक्तास्तेप्रशाम्यतिभेषजैः॥ ८६ । जपहोमप्रदानैश्चकालमृत्युर्नाम्यति। यदिचापिनमृत्युःस्याद्विषम द्यादशंकितः ॥ ८६ ॥ नसंतिपुरुषेतस्मादपमृत्युविभीतयः ॥ विधिव्याधयःशत्रंसपद्यामाणिनस्तथा ॥ ८७ ॥ विपणिजंगमा १ चातिवादाश्च-इ०पा० ।